SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्री आसणं चलति जाव पीतिदाणं, आभिसेके मडडालंकारे य आणत्तिं च, अवसेसं तं चेव जाव कडगाणि य तुडगाणि य जाव/म आवश्यकतए णं से चक्करयणे पञ्चत्थिमदिसि तिमिसगुहाभिमुहे पयाए यात्रि होत्था, जाव तीए गुहाते अदरसामंते खंधावारकरणं, तहेव | वादिग्विजयः चूणी IP अट्ठमभत्तसि परिणममाणंसि कयमालए देवे चलियासणे उवागते जाव पीतिदाणं थीरयणस्स तिलगचोद्दसं भंडालंकारं कडगाणि उपोद्घात दा नियुक्तो | य जाव आभरणाणि य, एवं जाब अट्ठाहिया णिवत्ता । तए णं से भरहे सुसणं सेणावहरयणं सद्दावेति सद्दावेत्ता एवं वयासी गच्छाहि णं भो सिंधूए महाणतीए पचस्थिमिल्लं णिक्खुडं ससिंधुसागरगिरिमेरागं समविसमणिक्खुडाणि य ओयवेहि २ अग्गाई ॥१९॥ पराई रयणाई पडिच्छाहि पडिच्छाहित्ता एयमाणत्तियं पच्चाप्पणाहि, तएणं से सेणावई बलस्स णेता भरहे वासंमि वीसुतजसे महाबलपरकमे महप्पा ओयंसी तेजलक्खणजुत्ते मिलक्खुमासाविसारदे चित्तचारुभासी भरहे वासंमि निक्खुडाणं णित्राण य दुग्गमाण य दुक्खपवेसणाणं वियाणए अत्थसत्थकुसले रयणं सेणावई सुसेणो भरहेणं रना एवं आणत्ते समाणे हद्वतुट्ठ जाव दसणहं मत्थए अंजलिं कटु एवं सामी तहत्ति आणाए विणएणं वयणं पडिसुणेति, पडिसुणेत्ता जाव सए आवासे उवागच्छित्ता कोडुंबियपुरिसे आणवेति-खिप्पामेव भो! आभिसेगं हत्थिरयणं पडिकप्पह, हयगय जाव सेणं साहेह, जाव पच्चप्पिणहत्तिक जेणेव मज्जणघरे तेणेव उवागच्छति जाव जहां भरहो जाव हाए कयबलिकम्मे जाव पायच्छित्ते सनबद्धवम्मियकवए उप्पीलियसरासणवट्टिए पिणद्धगेवेज्जपट्ट आविद्धविमलवरचिंधपट्ट गहियाउहपहरणे अणेगगणनायग जाव संपरिबुडे सकोरेंटमल्ल ॥१९ ॥ जाव जयसद्दकलालोए मज्जणघराओ पडिनिक्खमति पडिनिक्खमित्ता जाव हत्थिरयणं दूरुढे । ततेणं से हत्थिखंधवग्गते | जाव चामराहिं उक्खिप्पमाणाहिं २ हयगय जाव दुंदुहिनिग्घोसणाइतरवण जेणेव सिंधूमहानदी तेणेव उवागच्छति २ PARAMOS PARA
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy