________________
श्री आवश्यक
चूर्णौ उपोद्घात
निर्युक्तौ
॥ १८९॥
य वररयणपरिमंडित कणगखिखिणीजालसोभितं अयोज्यं सोदामणिकणकत वितपंकजजा सुयणाजलणजलित सुयतुंडरागं गुंजद्ध बंधुजीवगरतहिंगुलुयणिगरसिंदूररुइल कुंकुमपोरवयचलणणयण कोइलदसणावरण रहता तिरेगरत्तासो गकण गके सुय गजतालुमृरिंदगोवगसमप्प-भपगासं वित्रफलसिलप्पवालउद्वैतसुरसरिसं सव्वोउयसुरभिकुसुमआसत्तमल्लदामं ऊसितसेतज्ज्ञयं महामेहरसितगंभीरणिद्धघोसं सतुहिदयकंपणं पभाए सस्सिरीयं णामेणं पुहविविजयलंभति वीसुतं लोगवीसुतजसे, अह तं चाउग्वंटं आसरहं पोसहिए णरवती | दुरूढे सेसं तहेव, णवरं दाहिणाभिमुद्दे, पीतदाणं मालं मउलिं मुत्ताजालं हेमजालं कडगाणि य तुडियाणि य, सेस तं चेत्र जाव उत्तरपच्चत्थिमं दिसिं पभासतित्थाभिमुहे पयाते, जाव पच्चत्थिमदिसाभिमुहे पभासतित्थेणं लवणं ओगाहति, सेस तं चैव, पीतिदाणं चूलामणी दिव्वं उरत्थं गेवेज्जं सोणीसुत्तं च कडगाणि य तुडियाणि य । तते णं से दिव्वे चक्के पभासतित्थकुमारस्स देवस्स अट्ठाहियाए महिमाए णिव्वत्ताए अंतलिक्खपडिवण्णे जाव अंबरतलं सिंधूए महानदीए दाहिणिलेणं कूलेणं पुरात्थिमं दिसिं सिंधुदेविभवणाहिमुहे पयाते यावि होत्था, भरहेऽविय णं तहेव जाव तीए भवणस्स अदूरसामंत विजयखंधावारनिवेसणं तहेव अट्ठमभत्तग्गहणं तंमि परिणममाणंसि सिंधुदेविए आसणचलणं ओहिपउंजगं जीतकप्पसरणं जावकरेमित्तिकट्टु कुंभट्टसहस्सं रयचित्तं णाणामणिकणगरयणभत्तिचित्ताणि य दुवे कणगभहासणाई कडगाणि य तुडियाणि य वत्थाणि य आभरणाणि य गेव्हित्ता जाव उवागच्छति जहा मागहकुमारे जाव आभरणाणि य उत्रणेति, रायावि तं सकारेति जाव अट्ठाहियाए महिमाए णिव्वत्ताए समाणीए से चक्करयणे आयुधसालाओ णिक्खामित्ता उत्तरपुरच्छिमं दिसिं बेयड्डपव्त्रयाभिमुहे पयाते यावि होत्था, एयं सव्वं पुव्ववन्नियं जाव वेयडपव्वयस्स दाहिणे णितंचे खंधावारं णिवेसेति, एवं जहा चैव सिंधुदेवीए तहेव वेयगिरिकुमारस्तवि
भरतस्य
दिग्विजयः
॥ १८९ ॥