SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ चूर्णी SANKRUS श्री दिव्वं चम्मरयणं परामुसति, तए णं तं सिरिवच्छसरिसरूवं मुत्तातारयद्धचंदचित्तं अयलमकंपं आभिज्जकवयं जं तर आवश्यक सलिलासु सागरेसु य उत्तरणं दिव्वं चम्मरयणं सणसत्तरइयं सव्वधनाई जत्थ रोहंति एगदिवसेण वाविताई, वासं णाऊण भरतस्यचक्कवट्टीणं परामद्वे दिब्वचम्मरयणे दुवालसजोयणाई तिरियं पवित्थरति तत्थ साहियाई, तएणं से चम्मरयणे खिप्पामेव दिग्विजयः उपोद्घात नियुक्ती णावाभूते जाते, तए ण से सेणावइ सखंधावारवले चम्मरयणं दुरुहति २ सिंधुं महानई विमलजलतुंगवीइयं णावाभूतणं चम्मरयणेणं उत्तरति, ततो महाणदि उत्तरित्तु सिंधु अपडिहयसासणे य सेणावति कहिंचि गामागरणगरपव्वयाणि खेडकब्बडमडंबाणि पट्टणाणि ॥१९१॥ य सिंहलए बब्बरे य सव्वं च अंगलोकं विलायलोगं च परमरम्मं जवणद्दवं च पवरमणिकणगरयणकोसागारं समिद्धं आरब करोमके अलसंडविसयवासी य पिक्खुरे कालमुहे जोणए य उत्तरवेयड्डसंसिताओ य मेच्छजाती बहुप्पगारा दाहिणअवरेण जाव सिंधू ससागरंतोत्तिय सव्वपवरकच्छं च ओवेऊण पडिणियत्तो बहुसमरमाणज्जे भूमिभागे य तस्स कच्छस्स सुहनिसने, ताहे ते जणवयाण णगगण पट्टणाण य जे य तहिं सामिया पभूतागरपती य मंडलपती य पट्टणपती य सब्वे घेत्तूण पाहुडाई आभरPणाणि रयणाणि य वत्थाणि य महरिहाणि अन्नं च जं वरिट्ट रायरिहं जं च इच्छियव्वं एतं सेणावइस्स उवणेति, मत्थए कयंज-15 लिपुडा पुणरवि काऊण अंजलि मत्थयंमि पणता तुम्भे अम्हन्थ सामिया, देव! तं च सरणागता मो, तुभं विसयवासिणोत्ति है विजयं जपमाणा सेणावइणा जहारिहं ठवितपूजिता विसज्जिता णियत्ता सगाणि णगराणि पट्टणाणि य अणुपविट्ठा । ताहे सेणावती सविणतो घेतूण पाहुडाई आभरणाणि रयणाणि भूसणाणि य पुणरवि तं सिंधुणामाधज्जं उत्तिने अणहसासणवले तहेव रनो भरहाहिवस्स णिवेदइत्ता य अप्पिणित्ता य पाहुडाई सक्कारियसंमाणतसहरिसे विसाज्जिते सगं पडमंडव
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy