________________
श्रीऋषभ
1. चरितं
भगवत्
श्रेयांसभवाः
| से दिव्यचक्करयणे तणेव उवागच्छइ, उवामच्छित्ता चक्करयणस्स आलोए पणामं करेति करेता लोमहत्थग परामुसति २ च तं चकं आवश्यक | लोमहत्थएणं पमज्जति पमज्जिचा दिब्बाए दगधाराए अन्भुक्खेइ अन्भुक्खेत्ता सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं चच्चिक चूणौं
| दलयति दलयित्ता अग्गेहिं वरहिं गंधहि य मल्लेहि य चुनेहि य वासेहि य अच्चेति अच्चत्ता पुप्फारुहणं मालारुहणं गंधारुहणं उपोद्घात चुनारुहणं वण्णारुहणं आभरणारुहणं करेति करेत्ता अच्छहिसण्हहिं सतेहिं रयतामएहिं अच्छरसातंदुलेहिं चकरयणस्स पुरतो अदृट्ठमंगलए नियुक्ती
| आलिहइ, आलिहिता कयग्गाहग्गहितकरतलपभट्ठविप्पमुक्केणं दमद्धवणं कुसुमेण मुक्कपुप्फपुंजावयारकलित करेति, करेत्ता ॥१८॥
चंदप्पभवइरवेरुलियविमलडंडं जाव धूवं दलयति २ तिक्खुत्तो आयाहिणपयाहिणं करेति करेत्ता सचट्ठपयाई पच्चोसक्कति २ वाम | जाणुं अंचेति अंचेत्ता दाहिण जाणुं धरणितलंसि णिहटु तिक्खुत्तो मुद्धाणं धरणितलंसि णिवाडेति णिवाडेत्ता ईसिं पच्चुन्नमति २ करतलपरिग्गहित जाव मत्थए अंजलिं कटु चकरयणस्म पणामं करेति करेत्ता आयुधधरसालाओ पडिनिक्खमति पडिनिक्खमित्ता जेणामेव बाहिरिया उवट्ठाणसाला जणव सीहासणे तेगेव उवागच्छति उवागच्छित्ता सीहासणवरगते पुरत्थाभिमुहे णिसीदइ, णिसीइत्ता अट्ठारस सेणिपसेणीओ सदावेति सदावत्ता खिप्पामेव भो! उस्सुकं उकरं उकिट्ठ अदेज्ज अमेजं अभडप्पवेसं अडंड
कुडडिमं गणियावरणाडइन्जकलित अणेगतालायराणुचरितं अणुद्धयमुतिंग अमिलायमल्लदामं पमुदितपक्कीलितसपुरजणुज्जाणवतं * विजयवेजयचकरयणस्स अट्ठाहित महामहिम करेत्ता ममै एमाणतियं खिप्पामेव पच्चप्पिणह, तेऽवि तहेव करिति जाव | | पच्चप्पिणिति ।
तए णं से चकरयणे अट्टाहियाए णिच्चत्ताए समाणीए आयुधधरसालाओ पडिणिक्खमति २ अंतीलक्खपडियनजक्खस
*SASAR%ASTIRECE
% A5
॥१८३॥