SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्री तीव्रमंदे मा स्पर्धकाः आवश्यक श्रुतज्ञाने | असंखेज्जतिभागवुड्डी संखज्जतिभागवुड़ी य जहा खेत्तकालाणं तहेव भाणियव्वा णवरं पज्जवाभिलावो भाणियब्वो, अणतगुणषुड्डी है| | जहा व्वस्स भणिया तहा भाणियच्वा, णवरं इह पज्जवाभिलावो भाणियव्यो, असंखज्जगुणबड्डी संखेज्जगुणवड्डी य एयाओ दोऽवि | जहा खेचकालाणं भणियाओ तहा भाणियवाओ, णवरं इहं पज्जवाभिलावो भाणियव्यो । एवमेसा छविहा पज्जववुड्डी सम्मत्ता ।। | इदाणिं वेसिं चेव पज्जवाषं हापी भण्णति, सा एवं चेव णिरवसेसा हाणिअभिलावण माणियव्वा, णवरं सा हाणी असुभज्झव सितस्स भवतिचि । एवमेसा छन्विहा पज्जवहाणी भणिया । वुड्डीओ हाणीओ य पज्जवे पडुच्च भणियाओ । एवमेव चलन्ति ॥६१॥ दारं सम्मचं । इदाणिं तिब्वमंदेति दारमागतं, तंजहा फड्डा य असंखेज्जा ॥ ६१॥ तिव्वमंददारपदरिसणत्थं इमो जालकडगदिद्रुतो कीरइ जहा जालकडगस्स अंतो दीवको ४पलीविओ, ततो तस्स पईवस्स लेसातो तेहिं जालंतरेहिं निग्गच्छंति, णिग्गताओ य समाणीओ चाहिं अवट्ठियाणि रूविद्दव्याई | उज्जोवेंति, एवं जीवस्सवि जेसु आगासपदेसेसु ओहिण्णाणावरणिज्जाणं कम्माणं खओवसमो भवति तेसु ओहिण्णाणं समुप्पज्जति, जेसु पुण आगासपदेसेसु ओहिण्णाणावरणक्खओवसमो णत्थि तेसु ओहिण्णाणं ण उप्पज्जति, जेसि जीवाणं केसुवि आगासपदेसेसु | ओही उप्पण्णो केसुवि न उप्पन्नो, तत्थ जेसु उप्पणो ते फड्डगा भण्णंति । अण्णे पुण एवं भणंति जहा-एवं जीवस्सवि जेसिं जीवप्पएसाणं ओहिण्णाणावरणिज्जाणं कम्माणं खओवसमो भवति तेसु ओहिण्णाणं समुप्पज्जइ, जेसिं पुण जीवस्स जीवप्पएसाणं ओहिण्णाणावरणिज्जाणं कम्माणं पत्थि खओवसमो तेसु ओहिण्णाणं ण उप्पज्जइ, तेसिं च जीवाणं ॥६१॥ | केसुवि जीवप्पएसेसु ओहिण्णाणं उप्पण्णं केमुवि जीवप्पएसेसु ण उप्पण्णं, तत्थ जेसु उप्पणं ते फड्डगा भणंति, एतच्च %5450565 SHARE
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy