________________
श्री
वृद्धिहानी
जावइतो जेसिं जीवाणं ओहिण्णाणस्स विसओ सो तप्पमाणेहिं चेव खंडेहिं सुभज्झवसियस्स परिवड्डमाणो परिवड्डमाणो जाहेऽसंख
चले आवश्यकता
इज्जबारे परिवड्डितो भवति ताहे सा असंखेज्जगुणवुड्डी भण्णति, संखेज्जगुणवुडीओ य असंखेज्जगुणवुड्डी बहुतरिया भवातत्ति । चूर्णी
खेत्तकालाणं च वड्डी चउव्विहावि भणिता, इदाणिं एतेसिं चेव खेत्तकालाणं हाणी भाणियब्वा, सावि य एवं चेव गिरवसेसा श्रुतज्ञाने
18] हाणिअहिलावेणं चउव्विहा भाणियव्या, णवरं सा असुभज्झवसियस्स भवतित्ति । एवमेसा हाणी गया ॥ वड्डीओ हाणीओ य: ॥६ ॥ खेत्तकालाणं गयाओ । इयाणिं दव्वस्स वुड्डीओ य हाणीओ य दुविहाओ भण्णति, तत्थ वड्डी इमा, तंजहा-अणंतभागवुड्डी वा
अणंतगुणवुड्डी वा । तत्थ अणंतमागवुडी णाम जावतितो जेसि जीवाणं दव्वाणि पडुच्च ओहिणाणस्स विसओ भवति तेसिं जो अणंततिमो भागो तावइओ सुभज्झवसियस्स जाहे भागो पुव्वुपण्णयातो ओहिण्णाणाओ अहिओ समुप्पज्जति ताहे सा ओहिण्णाणस्स अणंतभागवड्डी भवति, अणंतगुणवुड्डी णाम जापतिओ जेसि जीवाणं दब्वाणि पड्डुच्च ओहिण्णाणस्स विसओ सो य तप्पमा
णेहिं चेव खंडेहिं सुमज्ज्ञवसियस्स परिवड्डमाणेहिं २ जाहे अणंतवारे वड्डिओ भवति ताहे सा अणतगुणवुड्डी भण्णति, अणंतभागला वड्डीओ य अणंतगुणवड्डी बहुतरिका णायव्वनि । दव्ववुड्डी गता। इदाणं तस्सेव दव्बस्स हाणी भण्णइ, सावि एवं चेव | मणिरवसेसा हाणिअभिलावेण भाणियव्वा, णवरं सा हाणी असुभज्झवसितस्स भवतित्ति। एवमेसा दव्वस्स हाणी गता, दव्वं पडुच्च । 18/ बुड्डीओ हाणीओ य गताओ । इदाणि पज्जवे पडुच्च छब्बिहाओ वुड्डिहाणीओ भण्णंति, तत्थ पुश्वि ताव बुड्ढी भणामि, तंजहा
_अणंतभागवुड्डी वा असंखेज्जहभागवड्डी वा संखेज्जतिभागवुड्डो वा अणंतगुणवड्डी वा असंखज्जतिगुणवड्डी वा संखेज्ज-13॥६॥ गुणवड्डी वा, तत्थ अणंतभागबुढी जहा दव्वस्स अणतभागवड्डी भणिया तहेव भाणिमच्चा, णवरं इह पज्जवाभिलावो भाणियव्वाति ।
-CREASEASE