________________
उपशमश्रेणि:
श्री
कह उवसामेति ?, भन्नति-पसत्थेहि मनवचिकायजोगेहिं, जहा अग्गी विज्झायसरिसो हेट्टा अच्छति सावसेसो एवं उवसामओ आवश्यक कम्म उवसामेति, जहा वा जलं कयगफलादीहि णिसंतमलं पसंतं भवति तं च तहेव अच्छति, जहा खंभो अंजणामयो जदि वेढिउं
चूर्णी HD उपोद्घात
मूले पलीवितो अग्गए ठाति एवं उवसामओऽवि । तत्थ इमा दारगाहानियुक्ती अणदंस०॥ २-३७ ॥ उवसामगसेढिपहवओ नियमा संजओ, खवगसेढीए पुण संजतो वा असंजतो वा संजतासंजतो वा,
एवं सो पसस्थेसु अज्झवसाणट्ठाणेसु वट्टमाणो विसुज्झमाणो अणंताणुबंधिकोहमाणमायालोभे जुगवं उवसामेति, ताहे सम्मईसणं ॥१०४॥
भिच्छादंसणं सम्मामिच्छादसणं तिविहं जुगवं उवसामेति, ताहे णपुंसगवेदं उवसामेति, ताहे इत्थीवेदं उवसामेति, पच्छा हासरतिअरतिभयसोगदुगुच्छत्ति एते छक्कम्मंसे जुगवं उवसामेति, पच्छा पुरिसवेदं उवसामेति, एवं ता पुरिसे, इत्थीवि एवमेव, णवर सव्वपच्छा इत्थिवेदं, एवं नपुंसओवि, णवरं पच्छा णपुंसगवेद, पच्छा दो दो एगंतरिते अप्पच्चक्खाणकसायं कोहं पच्चक्खाणावरणं च कोहं दोवि जुगवं उवसामति, ताहे संजलणं कोहं उवसामेति, पच्छा अपच्चक्खाणमाणपच्चक्खाणावरणमाणा दोवि जुगवं, पच्छा
संजलणमाणं उवसामति, पच्छा अपच्चक्खाणपच्चक्खाणावरणमायाओ. दोवि जुगवं उबसामेति, ताहे संजलणमायं उवसामेति, ४ पच्छा अपच्चक्खाणं पच्चक्खाणावरणं च लोभ दोवि जुगवं उवसामेति, जो संजलणलोभो तं संखेज्जाई खंडाई करेति, पच्छा & उवसामेति, पढमिल्लुगं च भाग उवसभितो एत्थ बादरसंपरागो उवसामओ लब्भति, जंतं संखज्जतिमं खडं तं असंखज्जभागे
करेति, पढमं च पवेदितो ताहे सुहुमसंपरागो उवसामओ लभति, समए समए खंडं एककं उबसामिति। तत्थिमा गाथा विभासियव्वा
55
कट
॥१०४॥
SALA