SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक उपोद्घात नियुक्ती ॥१०३॥ पंच एत्य सीसी आह-जति णाम तेोस के सिचि कसायाणं उदए चरितस्स लाभो चैव ण भवति, केसिंचि पुण लद्धमवि अतियरति 'पडिवयति 'वा, ता साह केस पुण कसायाणं कतिविहाणं कम्मि परिणामे वट्टमाणाणं चरिसलमो ? कहं वा सो परिणामो ? तेर्सि २ चारित्राणि केवयिया य भेदा चरित्तस्स ?, के य ते इति ?, भन्नति बारस० ||२-३४|| सामाइयत्थ० ।। २-३५ ।। तत्तो य० ।। २-३६ ॥ एत्थ सम्मत्तसामाइयस्सावरणे जे भणिता चतारि कसाया ते वज्जिन जे सेसा चरितावरणा बारसविहा कसाया ते जदा खविता उवसामिता वा, वासद्दा खतोवसमतोऽवणीया वति तदा चरिचलंभो लब्भति, लब्भतित्ति वा दीसतित्ति वा पन्नायतित्ति वा एगट्ठा, अने पुण खतावसमे संजलणवज्जा वारस मनंति । आह-कहं पुण सो खयादिपरिणामो तेसिं इति १ भम्नति - जोगहिति, जोगोत्ति वा वीरियंति वा सामत्थंति वा परकमति वा उच्छाहोति एगट्ठा, अणेगभेदो जोगोत्ति बहुवयणं, तस्स पुण चरित्तस्स सामनेणं विसेसा भेदा इमे पंच । ते चैव दरिसिज्मंति सामाइयं इत्तिरियं आवकहियं च इत्तिरियं जो छेदोवडाणियाणं मेहो, तस्स इत्तिरियसामाइयं, आवकहियं मज्झिमतिस्थगराणं, एत्थ चरित पंचगे पढमं, छेदोवट्ठावणियं णाम सामाइयमित्तिरियं छेत्तण उबट्ठाविज्जतित्ति छदोवडावणियं, घीयं लभातीत्त बीयं, परिहारविसुद्धीओ नाम जो पंचमहव्वतियं विसुद्धं परिहरति सो परिहारविसुद्धीओ, सुहुमो अस्य रागः सुहुमसंपरागः । तत्तो--अनंतरं अहक्खायं णाम अकसायं, किह पुण अकसायं तु चरितं ? सव्येहिवि जिणवरेहिं पद्मत्तं । एते पंच विसेसा गता । इयाणि बारसविहे कसाए खविए उवसामिए खतोवसमिते वा भणितं तत्थ खतोवसमो पुव्वदरिसितो । उवसमणं ताव भन्नति अप्पतरंति काउं, अहवा खवगस्स उवसामणा ण भवति, तेण पुच्वं उवसामणा पच्छा खवणा, अहवा पच्छाणुपुवीए, ते ॥१०३॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy