________________
श्री
आवश्यक उपोद्घात
नियुक्ती
॥१०२॥
पढमिल्लुगाण उदए जीवो संजोयणाकसायाणं ।। २- २९|| जंवलं तेसिं उदए भवति ताहे भवसिद्धियाविण लमंति, किमंग पुण अभविया १, तहा अविसदा तस्सहचरितं णाणलंभमवि ण लभंति ॥ बितियकसायाणुदए अप्पच्चक्खाणणामधेज्जाणं । सम्मदंसणलं भं॥विभासेज्जा।। विरताविरतिं ण तु लमंति ।। २-३०।।
अप्पमवि एत्थ पच्चक्खाणं ण तु लभंति तेण अप्पच्चक्खाणकसाया ॥
ततियकसायाणुदए पच्चक्खाणावरणणामधेज्जाणं । देसेकदेसविरतिं । तहेव ॥ चरित्तर्लभं ण तु लभंति ।। २-३१ ॥ मूलगुणपच्चक्खाणं सव्वेसि मूलं गुणाणं तं केवलं पडिपुत्रं आवरेतित्ति तेण पच्चक्खाणावरणा ।। आह-किं पुण पढमबीयततीयकस याण उदए सम्म तदेसविरती सब्वविरतीओ न तु लभतित्ति?, भन्नति-इह य सम्मत्तादयो मूलगुणा, एते य पढमिल्लुगादयो कसाया मूलगुणघातिणो, ण य मूलगुणघातीणं कसायाणुदए मूलगुणाणं लंभं, 'ण लभति मूलगुणघातिणो उदये' त्ति, जदा पुण संजलणाणं उदयो भवति ताहे इतरचरित्तलभं विभासेज्जा, अहक्खायं पुण ण लभंति, तदभावे उ तंपि लभंतित्ति, सीसो आह-मा भवतु मूलगुणाणं लंभो मूलगुणघातीण उदए, जदा पुण ते लद्धा तदा कहं अतियरति पडिवतति वा इति ?, भन्नइ-
सव्वेऽवि ० ॥ २-३३ ॥ सव्वैविय छेदपज्जतपायच्छित्तसोज्झा अतियारात्ति वा अविसोहीओत्ति वा एगट्ठा, संजलणंतीति संजलणा, जहा इंधणं लभित्ता अग्गी उज्जलति एवं तेऽवि असणादीहिं उज्जलंति, तुसद्दा जो गुणो जहा अतियरति तं जहासंभवं विभासियच्वं, जया पुण संजलणवज्जाणं बारसहं कसायाणं उदयो भवति तदा मूलच्छेज्जं भवति, किं च मूलं ?, सम्मतं, पुणसहा असिंपि गुणाणं जेसिं उदए मूलछेज्जं भवति तं विभासियन्वं, मूलच्छेज्जंति वा मूलगुणपडिवाओत्ति वा एगट्ठा इति ।
कषायोदय
कार्य
॥१०२॥