________________
श्री
आवश्यक
चूण उपोद्घात नियुक्ती
॥१०१॥
अणुवदेस तो वेति?, भन्नति-जहिह कोति पहप भट्ठो परिब्भमतो सयमेव पंथ लभति, कांदि परोपदेसातो कोयि तुण चैव लभति, एवं अच्चंतपणद्वसप्पथो जीवो संसाराडविमनुपतन् कोपि गंठिडाण मतिक मिऊण तदावराणिज्जाणं कम्माणं खतोवसमोवसमखएण सयं चैव सम्मदंसणादि णिव्वाणपट्टणपंथं लभति, कोदी परोपदेसातो, कोती पुण ण लभति चेव, जहा वा कोती जरो सयमेवापैति, कोती भेसज्जोवतोगाओ, कोती पुण नैवापैति, एवं मिच्छत्तादिमहज्जरोपि कोती सयमेवापैति, कोयां अरहदादित्रयण भे सज्जो - वओगाओ, कांती पुण नैवापैति, तदावरणिज्जाणं कम्माणं खतोयसमे पुण कोदवदिहंतो विभासियन्बो, उवसमे जलदिडंतो, खए वत्थदित इति । लाभक्कमो पुण एवं जे अभविता सो तं गंटिंण समत्थो भिदितुं तेण गठियसत्तो, गंठीए वा सत्तोर, तत्थ पुण अंतरे इडिविसेसं दट्टू तित्थगराणं अणगाराणं वा ताहे पव्वयति, तम्मूलागं देवलोगं गच्छति । जो भविओ तस्स तंमिकाले जति कोति संत्रोहेज्ज अहवा कोति सयं चैत्र संबुज्झति तस्स एत्थ सुयसामाइयस्स लंभो भवति, ताहे संखज्जाई सागरोवमाई गंतूणं सम्मत्त सामाइयलंभो, ताहे अन्नाणिवि संखेज्जाणि सागरोवमाणि गंतूणं चरित्ताचरित्तसामाइयलंभा, एवं संखेज्जेसु चरितं उवसमगसेढी खवगसेढी इति.
सम्मत्त सामाइयस्स आवरणे इमे चत्तारि कसाया अनंताणुबंधी कोहमाणमायालोभा, एते पढमिल्लुगत्तिवि भन्नंति, संजोयणाकसायत्तिवि भन्नंति, सुत्तक्कमपामन्ना पढमिल्लुगा भन्नंति, जम्हा बहूहिं नेरइयतिरिक्खजोणिय मणूसदेव भवग्गहणेहिं संजोएंति तम्हा संजोयणाकसायत्तिवि भन्नंति ।
सम्यक्त्वलाभे उपदेशादिदृष्टान्ताः
॥१०१॥