________________
मिथ्यादृष्टे
रपि बह्वपचयः
संसारिणा महातिमहल्ले कुंभ पक्खिन संजते पमत्ते बहु
श्री ४ द्वितिसंवर्धकः, तक्करवरुद्धो पबलरागद्दासोदयो गंठियसत्तो, इट्ठदेसाणुप्पयातो सम्मदंसणपुरप्रापी, एत्थ य पुरिसत्तयसभाव
गमणोवमितमाद्यं गठिदेसपावगं अहापवित्तिकरणं, सिग्घतरगामिभावेणोवमितमपुव्वकरणं, इद्वपुरपावगगतिउवममणियट्टिकरणंति, चूणौ |
एत्थ य जाव गठिट्ठाणं ताव अहापवत्तं, गठिट्ठाणमतिक्कामतो अपुवकरणं, सम्मदंसणलाभाभिमुहस्स अणियट्टिकरणति । उपोद्घात द नियुक्तौ |
| आहउक्तं सव्वस्सेव संसारिणो सजोगतया पतिसमयं कम्मस्स उवचओ अवचयो य, असंजयस्स पुण बहुयतरस्स चओ अप्पतरस्स | अवचओ, जओऽभिहित-'पल्ले महतिमहल्ले कुंभं पक्खिवति सोहए णालि । अस्संजए अविरए बहु बंधइ, णिज्जरे थोवं ॥ १ ॥ | पल्ले महातिमहल्ले कुंभ सोहयात पक्खिवति णालिं । जे संजते पमत्ते बहु निज्जरे, बंधए थोवं ॥२॥ पल्ले महतिमहल्ले कुंभ | सोहयति पक्खिवे ण किंचि । जे संजते अप्पमत्ते बहु निज्जर बंधइ ण किंचि ।। ३ ॥” एवं च कहमसंजतो मिच्छादिट्ठी |
एत्तियाए अवणेता भविस्सीत ?, जतो एयस्स गठिदेसप्राप्तिरिति, भन्नति| पाओवित्ती एसा जमसंजयस्स बहुतरस्सोवचयो अप्पतरस्स वाऽवचयो, बंधणिज्जरणाओ पुण मिच्छद्दिष्ठीणंपि विचित्ताओ, | कस्सति कहंचिदिति, तम्हा जहा.जो अतिमहति धन्नपल्ले अप्पतरं पक्खिवेज्जा बहुतरं च अवर्णज्जा तस्स एवं कालंतरण उपक्खीयते धान्यं, एवमणाभोगता जीवो बहुं बहुतरं च खवयंतो गंठिदेसं पावति अहापवत्तिकरणणेति ॥ आह-कहं पुण अणाभागतो तेण अहापवत्तकरणेण कम्मरासी खवितो?, तत्थ दिलुतो-गिरिणइपत्थरेहिं, जहा तेसिं णो एवं उप्पज्जति सन्ना तिव्वा | जहा अम्ह वट्टा वा तंसा वा होमो, तेसिं वा अन्नेसिं पत्थराणं णो एवं उप्पज्जति जहा एते पत्थरा वट्टा तंसा वा होन्तु, एवं २ ते घोलणाविसोहीए तं कम्मरासिं खति जहा वा वत्तीणो पासाणो ।। आह-किं पुण सो सम्मदंसणादि उवदेसतो चेव लभति उत
॥ ३ ॥
MROSARMER
जयस्स बहुत महति घनतो गठिदस पत्थरेहि, जहा एते पत्थर उवदेसतो च
॥१०॥