________________
****
श्री
KN
| परिस्समादिभिः अतीव दुल्लभो, आह- जा सा सेसा ठिती कम्माणं सा जति विणा सामायितेण खविता एवं सेसावि किन्न खविति
करणत्रयं आवश्यक का तेण विहिणा ?, भन्नति-सो किर तत्थ विसेसेण परिश्राम्यति, महासंगामसीसगतो विव जोहो महासमुद्दतारीव परिश्रांतारोहणवत् ।
चित्तविघातादिविघ्नबहुलश्चासौ भवति, महाविद्यासाधकवत् , एत्थ अतीव परिस्समं मन्नति रोगबोसोदएणं, तमिदाणि कहला खवेति । जे तं कर्म उवसामेति ते जीवा दुविहा- भविया अभविया य, जे भविया ते तं गंठी केवि समतिच्छंति, केवि ततो
चेव पंडिणियत्तंति, जे अभविया ते नियमा ततो चेव पडिणियत्तंति, जहा को दट्ठतो ? पिपीलिंयाओ बिला ओद्धाइयाओ समा॥ ९९॥
| णीओ एग खाणुयं विलग्गेति, तत्थ जासिं पक्खा अस्थि ता उड्डेति, जासि नत्थि ता ततो चेव पडिणियत्तंति, एवं तेसिं भबियाणं सा लद्धी, अभवियाण णस्थि, तेहिं पुण जीवेहिं कह कम्मोवसमो कतो', भन्नति
संसारत्थाणं जीवाणं तिविहं करणं भवति, तंजहा- अहापवत्तिकरणं अपुव्वकरणं आणियट्टिकरणं, तिविहे च करणे इमो दिटुंतो, जहा तिन्नि पुरिसा बिगालसमयंसि गामातो गामं पत्थिता. तत्थ य अन्नेहिं भणियं, जहा-एत्थं भयं, पच्छा तेल भणतिसमत्था अम्हे तेणाणं पलाइतुंति, एवं ते वञ्चिति ताए चेय अहापवत्तीए गतीए, जहा सूरो अस्थमभिलसति । तहा तहा अपुवं गतिं उप्पाडेंति, जाहे पुण तं देसं पत्ता जत्थ तं भयं ताहे उभयतो पासं पंथस्स दुवे पुरिसा अमिहत्थगला
जमगसमग पाउन्भूया, तत्थ एगो पुरिसो ते आवतमाणे पासित्ता भीओ पडिनियत्तो, एगो जंघावलसमत्थो मा णं घेप्पिस्सामित्ति मतहेव तेसिं पलातो, ण य तेहिं तिनो ओलग्गितुं, एगो तत्थंय ठितो बद्धो, एवामहाडवी संसारो पुरिसत्तयोवमा तिविहा संसा-म टूरिजो पंथो कम्मद्विती बहुता भयत्थाणं गठिदेसो तक्करा रागदोसा, पतीवगामी गंठिदेसमासादेऊण पुणो आणि परिणामो कम्म
-*-XAS HACE%*%**
%