________________
श्री
धैर्यपरीक्षा
नियुक्तो
-%A
BI सणए विसालवच्छे दिवंगताहिं वाहाहिं विसालपोट्टे पलंबपोट्टे विसालकुच्छी पलंबकुच्छी तालदीहजंघे णाणाविहपंचवन्नेहिं लोमेहि आवश्यक उवचिते हिंगुलुयधातुगिरिकंदरा इव मुहेण अवतासिएण पतिभएण सरडकतवणमालए उदुरकतकन्नपूरए णउलकतकंचिपूरे मुंगुस
देवकृता चूर्णी
कतसुंभलए विच्छुतकतवेकत्थे सप्पकतजन्नोवइए अभिन्नमुहनयणकन्नचरणणक्खवग्धचित्तकत्तीणियंसणे सरसरुधिरमंसावलित्तगत्ते उपोद्घात
अवदालियबयणसिंघगहितग्गहत्थे जभितपट्ठहसितपयंपियपयंभियंमि फुटुंतवातगंठी कंपति य घरनिवहा पहसियपच्चलितपवडित
| गत्ते पणच्चमाणे पप्फो.ते आभिवग्गंते अभिगज्जते बहुसो बहुसो य अट्टहासं विणिम्मुयंते एवं जहा उवासगदसासु कामदेव॥२४८॥ कहाणगे, एवं सामिणा दळूण अतिणं तलप्पहारेणं आहते जहा तत्थेव णिबुड्डे, ताहे भीते देवे चिंतेति-एत्थवि ण चतितो
| छलेउंति, पच्छा सामि वंदित्ता गट्ठो ॥ इयाणिं चसद्दसाचितं लेहायरियोवणयणंति दारं
अन्नया अधितअट्ठवासजाते भगवं हाए कयवलिकम्मे कयकोउयमंगलपायच्छित्ते पवरसेयवत्थनियत्थो सियमल्लालंकारविभूसिते पवरधवलहत्थिखंधवरगते उवार समुत्ताजालसितमल्लदामणं छत्तणं धारेज्जमाणेणं सेतवरचामराहिं ओधुव्वमाणाहिं २ ६ मित्तणातिणिययसयणसंबंधिपरियणणं णातएहिं खत्तिएहिं समणुगम्ममाणमग्गे अम्मापिऊहिं लेहायरियस्स उवणीते । इमस्स य
लेहायरियस्स महतिमहालयं आसणं रातयं, सक्कस्स य आसणचलणं, सिग्धं आगमणं, ताहं सक्को तत्थ सामि निवेसात, सोऽवि लेहायरियो तत्थेव अच्छति, ताहे सक्को करतलकतंजलिपुडो पुच्छति- उपोद्घातपदपदार्थक्रमगुरुलाघवसमासविस्तरसंक्षेपविषय| विभागपर्यायवचनाक्षेपपरिहारलक्षणया व्याख्यया व्याकरणार्थ) अकारादीण य पज्जाए भंगे गमे य पुच्छति, ताहे सामी। वागरेति अणेगप्पगारं, इमोऽवि आयरियो सुणति, तस्स तत्थ कति पयत्था लग्गा, तप्पामिति च णं ऐद्रं व्याकरणं संवृत्तं, ते
4
8
2Ball
AGAR