________________
नियुक्ती
भी
विम्हिता, सक्केण से सिढ जहा भगवं सव्वं जाणति जातिसरो तिणाणोवगतोत्ति । ताहे ताणि परितुवापि, एवं निरुवसग्गं आवश्यक
अपत्यद्वारं वति । इयाणिं विवाहेत्ति दारं, जहा गाहाहिं तहा भाणियब्वं ।।
दानद्वारं च उपोद्घाता उम्मुक्कघालभावं. (भा १८)।॥ (भा०१४) तिहिरिवंमि० (भा० १९ । ।। (भा०११) इयाणि अवञ्चत्ति
| तत्थ पंचविहे माणुस्से (भा८०)।। (भा४०) इयाणि दाणत्ति-एवं भगवं अट्ठावीसतिवरिसो जातो, एत्थंतरे अम्मा
पियरा कालगता, पच्छा सामी णंदिवद्धणसुपासपमुहं सयणं आपुच्छति, समत्ता पतिबत्ति, ताहे ताणि बिगुणसोगाणि भणंति॥२४॥
मा भट्टारगा! सव्वजगदपिता परमबंधु एक्कसराए चेव अणाहाणि होमुत्ति, इमेहि कालगतेहिं तुब्भेहिं विणिक्खमवन्ति खते खारं| पखव, ता अच्छह कंचि कालं जाव अम्हे विसोगाणि जाताणि, सामी भणति-'केचिरं अच्छामि ?, ताहे भन्नति-अम्हं परं बिहिं &
संवत्सरेहिं रायदेविसोगो णस्सज्जति, ताहे पडिस्सुतं तो णवरं अच्छामि जति अप्पच्छदेण भोयणादिकिरियं करोमि, ताहे सम-18 ६ त्थितं, अतिसयरूबंपि ताव से कांच कालं पासामो, एवं सयं निक्खमणकालं णच्चा अवि साहिए दुवे वासे सीतोदगमभोच्चा |णिक्खंते, अप्फासुगं आहारं राइभत्तं च अणाहारेंतो बंभयारी असंजमवावाररहितो ठिओ, ण य फासुगणवि पहातो, हत्थपादसो| यणं तु फासुगेणं आयमणं च, परं णिक्खमणमहाभिसेगे अप्फासुगणं हाणितो, ण य बंधवेहिवि अतिणहं कतवं, ताहे सेणियपज्जोयादयो कुमारा पडिगता, ण एस चक्कित्ति । एत्थंतरे भगवं संवत्सरावसाणे णिक्खमिस्सामीति मणं पधारेति । 18 ॥२४॥
तेणं कालेणं तेणं समएणं सक्कस्स देविंदस्स आसणे चलिते, आभोइयं जहा जीतमेतं सक्काणं अरिहंताणं भगवंताणं
LADARSHA
CARSHAN
15