________________
आवश्यक
चूर्णी उपोद्घात नियुक्ती
ॐॐॐॐ
॥१३७॥
जेणेव भगवं तित्थगरे तित्थगरमाता य तेणेव उवागच्छति, उवागच्छेत्ता भगवंतं मातरं च तिक्खुत्तो पयाहिण करेत्ता पत्तय श्री पत्तेयं करतलपरिग्गहितं जाव अंजलि कटु एवं वयासी--णमोत्थु ते रयणकुच्छिधारिए ! जगप्पतीवदाइए! सव्वलोयणाहस्स
ऋषभस्य सव्वजगमंगलस्स सव्वजगजीववच्छलस्स हितकारगाउ मग्गदेसितया गढिवज्जुप्पभुस्स जिणस्स णाणिस्स णागयस्स बुद्धस्स बोह-
जन्ममहः | गस्स चक्खुणो य मुत्तस्स निम्ममस्स, पवरकुलसमुभवस्स जातियखत्तियस्स जंसी लोउत्तमस्स जणणी धन्नासि पुण्णासि, तं कतत्थे, अम्हे णं देवाणुप्पिए ! अहेलोगवत्थव्वाओ जाव मयहरिगाओ भगवतो तित्थगरस्स जम्मणमहिमं करेस्सामो, तण्णं तुम्भाहि ण भातियव्वंतिकटु उत्तरपुरस्थिमं दिसीभागं अवकमंति, अवक्कमेत्ता वेउव्विय जाव समोद्धन्नति, समोद्धन्नेत्ता संखेज्जाई जाव संवदृगवाए विउव्वंति विउव्वेता तेणं सिवणं मउतेणं मारुतणं अणुद्धएण भूमितलविमलकरणेणं मणहरेणं सम्वोउयसुरभिकुसुमगंधाणुवासिएणं पिंडिमणीहारिमेणं गंधुदुरेणं तिरिय पवादिएणं तस्स जम्मणट्ठाणस्स सव्वतो समंता जोयणपरिमंडलं जं तत्थ तणं वा जाव अचाक्खं पूइतं दुब्भिगंधं तं सव्वं आहुणिय २ एगन्ते एडंति, एडेत्ता जेणेव भगवं माता य तेणेव उवागच्छति, भगवतो माताए य अदूरसामंते आगायमाणीओ परिगायमाणीओ चिट्ठति ।
तेणं कालेण तेणं समएणं उड्डलोगवत्थव्वाओ अट्ट दिसाकुमारीमहतारगाओ सएहिं सएहिं तहेव जाव विहरति । तंजहा| मेहंकरा मेहवती, सुमेहा मेहमालिणी। सुवत्था वत्थमित्ता य, वारिसेणा बलाहगा ॥१॥ जाव अम्भवद्दलएणं वासंति २ णिहयर. तंणद्वरयं जाव पसंतरय कति, करेत्ता पुप्फबद्दलग विउव्वंति, विडव्वेत्ता पुष्फवासं कालागरुपवरजाव सुरवराभिगमणजोग्गा ॥१३॥ करेंति । करेत्ता जेणेव भगवं तित्थगरे तित्थगरमाता य तेणेव उवागच्छंति जाव आगायमाणीओ चिट्ठति ।