SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक उपोद्घात निर्युक्तौ ॥१३६॥ एत्थ - जम्मणं० ॥ २-११३ ।। तेणं कालेणं तेणं समएणं अहेलोगवत्थव्वाओ अट्ठदिसाकुमारिमहत्तरिगाओ सएहिं २ कूडे हिं सएहिं २ भवणेहिं सएहिं २ पासादवर्डसएहिं पत्तेयं पत्तेयं चउहिं सामाणियसहस्सेहिं चउहि य महत्तरियाहिं सपरिवाराहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवतीहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं वाणमंतरेहिं देवेहि य देवीहि य सद्धि संपरिवुडा महताहयणट्टगीतवादित जाव भोगभोगाई मुंजमाणीओ विहरति, तंजहा-भोगंकरा भोगवती सुभोगा भोगमालिणी । तोयधारा विचित्ता य, पुष्पमाला अणिदिया ॥ १ ॥ तरणं तासि भगवंते तित्थगरे समुप्पन्ने य पत्तेयं २ आसणाई चलंत, ताण पासेत्ता ओहिं पउंजंति, भगवं तित्थगरं ओहिणा भोएंति, भोएत्ता ताहे पणामं करेंति, जहा वद्धमाणसामिस्स सके जाव संकप्पे समुप्पज्जित्था, उप्पन्ने खलु भो जंबुद्दीवे भगवं तित्थग़रे, तं जीतमेतं तीतपच्चुप्पन्नमणागयाणं अहोलोगवत्थव्वाणं अद्वण्हं दिसाकुमारिमहत्तरियाणं जम्मणमहिमं करित्तएत्ति, तं गच्छामोणं अम्हेऽवि भगवतो जम्मणमहिमं करेमोत्तिकट्टु एवं संपेर्हेति संपेहेत्ता पत्तेयं २ अभितोगे देवे सद्दावेंति, २ खिप्पामेव भो अणेगखंभसयसंनिविट्ठे लीलट्ठित एवं विमाणवन्नओ भाणियव्वो जाव जोयविच्छिन्ने जाणविमाणे विउव्वहः । तेऽवि तहेव करेंति, तएणं ताओ हट्टतुट्ठ पत्तेयं पत्तेयं चउहिं सामाणियसाहस्सीहिं जाव अन्नेहि य बहूहिं देवेहि य देवीहि य सद्धि संपरिवुडाओ ते दिव्वे जाणविमाणे दुरुहिति, दुरुहित्ता सव्विड्डीए सव्वजुत्तीए जावघणमुदिंगपवादितरवेणं ताए उक्किट्ठाए जाव देवगतीए जेणेव भगवतो जम्मणत्थाणे तेणेव उवागच्छित्ता तं ठाणं तेहिं दिव्वेहिं जाणविमाणेहिं तिक्खुत्ता आयाहिणं पयाहिणं करेंति, करेत्ता उत्तरपुरच्छिमे दिसीभागे ईसि चउरंगुलमसंपत्ते धरणितले ते दिव्वे विमाणे ठर्वेति ठावेचा पत्तेयं पत्तेयं चउहिं सामाणिय जाव पडिवुडाओ विमाणाहिंतो पच्चोरुहित्ता सब्बिड्डीए जाव नादितरवेणं 1 श्री ऋषभस्य जन्म ॥१३६॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy