SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्री RECORRESS पुरिमेण य पच्छिमेण च एते सव्वेऽवि फासिया ठाणा । मजिझमएहिं जिणेहिं एगं दो तिनि सब्वे वा ॥२-१०९५ आवश्यक |तं च कहं वेतिज्जति', आगलाए धम्मदेसणादीहिं । बज्झति तं तु भगवतो, ततियभव ओसकतित्ताणं ॥२-११०॥ षमस्य •जन्म । पट्टवतो नियमा मणुयगतीए इत्थी वा पुरिसो वा इतरो णपुंसओ वा सुभलेसाए, अन्नतरेहिं कारणेहिं बहुलं बहुहा आसेउपोद्घात नियुक्तौ ! | वितेहिं । एवं तेण तित्थगरत्तं निबद्धं, बाहुणा वेयावच्चेण भोगा निव्वत्तिया, सुबाहुणा बाहुबलं, तेहिं दोहिवि इत्थानामगोतं | कम्म निबद्धं, एवं वतिरणामो भगवं चतुरासितं पुव्वलक्खाई सव्वाउं पालइत्था, तत्थ कुमारो तीसं मंडलिओ सोलस चउव्वीसं 13 ॥१३५॥ | महाराया, दंतचके चोद्दससामन्नपरियाओ, ततो सवढे उववन्नो, तेऽपि तत्थेव, उववातो सब्बटे सव्वेसिं, पढमं वइरणाभो चुओ, इमीसे ओसप्पिणीए समाए सुसमसुसमाए वितिकताए सुसमाए वितिकताए सुसमदुस्समाए ततियाएवि बहुवितिकताए | चउरासीए पुव्वसयसहस्सेहिं सेसएहिं एगूणणउइए य पखेहिं सेसएराह आसाढबहुलपक्खे चउत्थीए उत्तरासाढाजोगजुत्ते | मियके विणीयाए भूमिए नाभिस्स कुलगरस्स मरुदेवाए भारियाए कुच्छिांस गन्मत्ताए उववन्नो । चोद्दस सुमिणा | उसभगयसीहमादी पासित्ता पडिबुद्धा णाभिस्स कहेति, तेण भणिय-तुज्झ पुत्तो बड्डो कुलगरो होहितित्ति, सकस्स आसणं चलितं, सिग्धं आगमणं, भणति-देवाणुप्पिया! तव पुत्तो सयलभुवणमंगलालओ पढमधम्मवरचकवडी महई महाराया |भविस्सइ, केयी भणंति-बत्तीसपि इंदा आगंतूण वागरेंति, ततो मरुदेवा हट्टतुट्ठा गम्भं वहतित्ति, तएणं णवण्हं मासाणं अट्ठट्ठ-1 माणं च राईदियाणं बहुवितिकताणं अडरत्तकालसमयसि चेत्तबहुलछमीए उत्तरासाढाणक्खत्तेणं जाव अरोगा अरोगे पयाता, जाय-12 ॥१३५॥ दिमाणेसु तित्थयरेसु सच्चलोए उज्जोओ भवति, तित्थयरमायरो य पच्छन्नगम्भाओ भवंति, जररुहिरकलमलाणि य न भवति
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy