________________
तीर्थकृत्कर्म
श्री पसंसिज्जामो, जो करेइ सो पसंसिज्जइ । तत्थ पढमेण वइरणामेण वीसाए कारणेहिं तित्थयरत्तं निबद्धं । काणि पुण ताणि जेहिं आवश्यक-ट तित्थकरत्तं लष्मात ?। ममातिचूणौ
अरहंत० ॥२-१०६।। दंसण ॥२-१०७ ॥ अप्पुव०॥२-१०८॥ पढम०॥२-१०९||पढमाते अट्ठ बीयाए णव ततियाए उपोद्घात नियुक्ती
| तिन्नि, तंजहा-अरिहंत १सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सुत ६ तवस्सीसु ७, तत्थ पवयण-संघो, गुरू-धम्मोवदेसादिदातारो,
धम्मे थिरीकरेति जो सो थेरो, सेसा पसिद्धा । एतसिं वच्छल्लता-अतीव मत्तिबहुमाणो जं जुज्जति तं करेति, अभिक्खणाणोपयोगो ॥१३४॥
अणुप्पेहादिसु णीसंकिवादिकरणं वा८, दंसण९ विणए१० आवस्सय ११सीले-अट्ठारससीलंगसहस्सेसु उत्तरगुणेसु १२वएमूलगुणसु
१३,एतेसु निरतियारो, खणलव१४ तव१५ च्चियाए१६ वेयावच्चं१७,एतेसु समाहिते, तत्थ खणलवसमाही णाम खणलवमेत्तमवि है कालं णो असमाधिते भवति, तदुक्तं-'संजमरतिबहुलें" ति । एवं तवरतिबहुलत्ति, चियागरतिबहुलोत्त, दुविहो-दव्वचिताओ,
भावचिताओ, दव्वचिताओ आहारउवहिसेज्जादीणं अप्पातोग्गाणं चियागो पायोग्गाणं दाणं, भायचियायो कोहादीणं, वेयावच्चरतिबहुले, वेयावच्चं दसविह, तंजहा-'आयरिय उवज्झाते थेर-तवस्सी गिलाण सेहाणं । साहम्मिय कुल गण संघसंगयं तमिहं कायव्वं |॥२॥ तं एकेकं तेरसविहं, तंजहा-भत्ते १ पाणे २ आसण ३ पडिलेहा ४ पाद ५ अच्छि ६ भेसज्जे ७ । अत्थाण ८ दुट्ट९ तेणे१० | दंडग ११ गेलन्न १२ मन्नति १३ ॥१॥ पाएणं निययं करेति, समाहिं च उप्पाएति, उग्गहेसु जो वा जेण (विणा) विसीदति ।
अपुव्वणाणग्गहणं १८ सुयभत्ती, तज्जातीयं बहुमाणपि १९ पवयणपमावणा य २० पवयणे यहूर्ण अत्थं जणयति । एतेहिं VIकारणहिं तित्थगरतं लभति जीवो । किं समदितेहिं उदाह पत्तेयमवि', उभयथावि । यता
Aॐॐॐ
॥१३४॥
SAEBAR