SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ तीर्थकृत्कर्म श्री पसंसिज्जामो, जो करेइ सो पसंसिज्जइ । तत्थ पढमेण वइरणामेण वीसाए कारणेहिं तित्थयरत्तं निबद्धं । काणि पुण ताणि जेहिं आवश्यक-ट तित्थकरत्तं लष्मात ?। ममातिचूणौ अरहंत० ॥२-१०६।। दंसण ॥२-१०७ ॥ अप्पुव०॥२-१०८॥ पढम०॥२-१०९||पढमाते अट्ठ बीयाए णव ततियाए उपोद्घात नियुक्ती | तिन्नि, तंजहा-अरिहंत १सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सुत ६ तवस्सीसु ७, तत्थ पवयण-संघो, गुरू-धम्मोवदेसादिदातारो, धम्मे थिरीकरेति जो सो थेरो, सेसा पसिद्धा । एतसिं वच्छल्लता-अतीव मत्तिबहुमाणो जं जुज्जति तं करेति, अभिक्खणाणोपयोगो ॥१३४॥ अणुप्पेहादिसु णीसंकिवादिकरणं वा८, दंसण९ विणए१० आवस्सय ११सीले-अट्ठारससीलंगसहस्सेसु उत्तरगुणेसु १२वएमूलगुणसु १३,एतेसु निरतियारो, खणलव१४ तव१५ च्चियाए१६ वेयावच्चं१७,एतेसु समाहिते, तत्थ खणलवसमाही णाम खणलवमेत्तमवि है कालं णो असमाधिते भवति, तदुक्तं-'संजमरतिबहुलें" ति । एवं तवरतिबहुलत्ति, चियागरतिबहुलोत्त, दुविहो-दव्वचिताओ, भावचिताओ, दव्वचिताओ आहारउवहिसेज्जादीणं अप्पातोग्गाणं चियागो पायोग्गाणं दाणं, भायचियायो कोहादीणं, वेयावच्चरतिबहुले, वेयावच्चं दसविह, तंजहा-'आयरिय उवज्झाते थेर-तवस्सी गिलाण सेहाणं । साहम्मिय कुल गण संघसंगयं तमिहं कायव्वं |॥२॥ तं एकेकं तेरसविहं, तंजहा-भत्ते १ पाणे २ आसण ३ पडिलेहा ४ पाद ५ अच्छि ६ भेसज्जे ७ । अत्थाण ८ दुट्ट९ तेणे१० | दंडग ११ गेलन्न १२ मन्नति १३ ॥१॥ पाएणं निययं करेति, समाहिं च उप्पाएति, उग्गहेसु जो वा जेण (विणा) विसीदति । अपुव्वणाणग्गहणं १८ सुयभत्ती, तज्जातीयं बहुमाणपि १९ पवयणपमावणा य २० पवयणे यहूर्ण अत्थं जणयति । एतेहिं VIकारणहिं तित्थगरतं लभति जीवो । किं समदितेहिं उदाह पत्तेयमवि', उभयथावि । यता Aॐॐॐ ॥१३४॥ SAEBAR
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy