SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ विंशतिः स्थानकानि नियुक्ती गता तस्स साधुणो पास जत्थ उज्जाणे ठितो, पासंति तं पडिमावरगतं, ते तं दळूणं पडिमं ठितं वंदिऊणं अणुन्नति-अणुजाणह भगवं ! अम्हे तुम्भ धम्मविग्धं काउं उवहिता, ताहे तेहिं तेण तेल्लेण सो साधू अभंगिओ, तं च तेल्लं रोमकूवेहिं सव्वं अतिगतं, आवश्यक तमि य अतिगते ते किमिया सव्वे संखुद्धा, तेहिं चलंतेहिं तस्स साधुणो उज्जला विउला वेयणा पाउन्भूता, ताहे ते निग्गत उपोद्घात* दछृणं कंबलरयणेण साहू पाउतो, तं सीयलं, तं च तल्लं उण्हवीरियं, ते किमिया तत्थ लग्गा, ताहे तं पप्फोडितं, ततो सव्वे पडिता, हताहे आलिंपितो, एवं एक्कासि दो तिनि वारे अभंगऊणं साधू तेहिं नीरोगो काओ, ताहे खमावेऊणं जेणागता तेणेव पडिगता, ॥१३३॥ | ते अहाउयं पालेउं सामन्नं तंमूलागं देवलोगेसु उववन्ना पंचवि जणा ते, ततो देवलोगातो आउक्खतेणं चइऊणं जंबूदीवे पुव्वविदेहे पोक्खलावईमि चक्कवट्टिविजए पुंडरिगिणीय नगरीए वइरसेणस्स रनो धारिणीय देवीए पढमे वइरणाभे णाम पुत्ते जो | सो वेज्जपुत्तो, अवसेसा कमेण बाहुसुबाहुपीढमहापीढत्ति, एवं ते संवड्डिया पंचलक्खणे भोते भुंजंति । सो य वइरसेणो राया |पव्वइतो, तित्थगरो भगवं जातो, इयरे य संवड्डिया महामंडलिया जाता, इमस्स वइरनाभस्स चक्कवट्टिनामगोयाई कम्माणि | उइब्राणि तेण साधुवेयावच्चेण, जद्दिवसं पितुस्स केवलं उप्पन्नं तद्दिवसं इमस्स चक्कं उप्पन, विजए चक्की जातो, एवं ते भोगे भुजंता विहरति । अन्नया णलिणिउम्मे उज्जाणे वइरसेणो समोसरितो, ते पंचवि पव्वइया, तत्थ वइरणामेण चोद्दस पुव्वाणि | अहिज्जियाणि, अवसेसा एक्कारसंगवी चउरो, तत्थ बाहू सो तेसिं सव्वासि वेयावच्चं करेति, जो सो सुबाहू सो भगवतां | कितिकम्मं करेति, एवं ते करेंते वइरनाभो भगवं अणुवृहति- अहो सुलद्धं जम्मजीवियफलं जं साधूर्ण वेयावच्चं कीरइत्ति, परिसंता वा साधुणो वीसामिज्जंति, एवं पसंसति, एवं पसंसिज्जतेसु तेसु तेसिं दोण्हमग्गिल्लाणं अपत्तियं भवति, अम्हे सज्झायंता ण RARIES ॥१३३॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy