SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ S श्री वेसिं, ते पभामाए निमीतता पभणंति-जं परं अम्ह कप्पियं भवेज्ज तं परं गेण्हेज्जामो, किं पुण तुम्भं कप्पति, जं अकतमआवश्यक कारितमसंकप्पितं अधारद्धातो पाकातो भिक्खामत्तं जं वा घयं वा गुलं वा एवमादि, एवं तेण साधूणं तं फासुगं विपुलं दाणं दिन्नं, ऋषभस्य चूणा सो अहाउयं पाळइत्ता तेण दाणफलेण उत्तरकुरुमणुतो जातो, ततो आउक्खएण उव्वट्टिऊणं सोहम्मे कप्पे तिपलिओवमठितीओ भवाः देवो जाओ, (महाबल ललितो वइरजंघ मिथुनकं च सोधम्मसुर, एतद्भवपंचकमत्र त्यक्त) ततो आउक्खएण उव्वट्टिऊणं महाविदेहे &वासे वेज्जपुचो आयातो, तस्स पुण इमे सरिसगा सरित्तया सरिव्वया एगदिवसजाता अणुरत्ता अविरत्ता वन्नओ जहा अंडगणाते। ॥१३२॥ | ते इमे चत्तारि वयंसा तं०-रायपुत्तो सेट्टिपुत्तो अमच्चपुत्तो सत्थाहपुत्तोत्ति, एवं ते अन्नया कयाइ तस्स वेज्जस्स घरे एगतओ | सहिता सनिसन्ना अच्छंति, तत्थ य साधू महप्पा सो किमिकुटेण गहितो अतिगतो भिक्खस्स, तेहिं सप्पणयं सहासं सो भन्नति-18 | तुब्भेहिं नामं सबलोगो खाइयव्यो, ण तुब्भे तवस्सिस्स वा अणाहस्स वा किरिया कायव्वा, सो भणति-करेज्जामि, काणिवि पुण | ओसहाणि मम णत्थि, ते भणंति- अम्हे मोल्लं देमो, किं ओसहं जा किणिज्जतु ?, सो भणति- कंबलरयणं गोसीसचंदणं च,5 ततियं तेल्लं तं मम अत्थि, ताहे मग्गिउं पवत्ता, आगमितं च णेहिं जहा अमुगस्स वाणियगस्स अत्थि दोवि एताई, ते गता दोनि सयसहस्साई गहाय तस्स पासं, देहि अम्हं कम्बलरयणं गोसीसचंदणं च, सो जाणति ते कुमारे, तेण पुच्छितं- किं कर्ज, भणंति-साधुस्स किरिया कायव्वा, तेण भन्नति-अलाहि मोल्लेण, एत्तिए चेव गेण्हह करेह, ममवि धंमोत्ति, ण सक्का एक्कजिब्भाए। | (वोत्तुं) वे अत्था, तस्स ताव वणियस्स संवेगोजातो, जदि ताव एतेसिं बाळाणं एरिसा सद्धा मम णाम मंदपुनस्स इहलोगपडिबद्धस्स । त्थि, सो संवेगमावन्नो, ताहे चेव तहारूवाणं थेराण अंतिए पव्वइओ जाव सिद्धो बुद्धो । इमेऽवि ताव घेत्तूण ताणि ओसहााण | TORIES SHORTS ॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy