________________
श्री
आवश्यक
चूर्णौ उपोद्घात
नियुक्तौ
॥४४९॥
जंच रायाए उल्ला वियं सातियंकारो, तेण तं पत्तए लिहियं, सो सारवेति जाव नवहं मासाणं दारओ जाओ, तस्स य दासचेडाणि तद्दिवसजातगाणि, तं ० अग्गियओ पव्वयओ बदुलिया सागरओ, ताणि सहजायगाणि, तेग सो कलायरियस्स उवणीओ, तेण लेहा| दियाओ गणिय पहाणाओ कलाओ गहियाओ, जाहे तं चेडं गाहिंति आयरिया ताहे ताणि वदृंति य वीउल्लंति य पुव्वपरिसएणं तार्णेति राडेंति, तेण ताणि न चैव गणियाणि, गहियाओ कलाओ, तेवि अण्णे गाहिज्जति बाबीसं कुमारा, जस्स ते आयरियस्स अप्पिज्जति तं मत्थएहिं पिट्टेति, अह ते कोइ पिट्टेति ताहे साहिति अम्मामिस्सियाणं, ताहे ताओ भांति किं सुलभाणि पुत्तजंमाणि ?, ताहे ण सिक्खिता । इतो य मथुराए राया जितसत्तू, तस्स सुता सिद्धिका, अण्णे भणति णेव्वती, सारण्णो अलंकिता उवणीता, ताहे राया भणति जो तुह भत्ता रोयति सो ते, ताहे ताए णातं जो सूरो वीरो विकतो होज्जा सो ममं, सो पुण रज्जं देज्जा, ताहे सा तं बलवाहणं गहाय गता इंदपुरं नगरं, तत्थ इंददतरण्णो बहवे पुत्ता, अहवा दूतो पयडिओ, ताहे स रायाणो आवाहिया, ताहे तेण रण्णा सुतं, जहा-सा एति, ताहे हट्टतुट्टो उस्सितपडागं०, रंगो य कतो, तत्थेगंमि अक्खे अट्ठक असमाणं संभमंति, तेसिं परतो धीतिगा ठविता, सा पुण अच्छिमि विधेतव्वा, राया संनद्धो सह पुत्तेहिं निग्गतो, ताहे सा कण्णा सव्वालंकारविभूसिया एगंमि पासे अच्छति, सो रंगो रायाणो य ते घरडंडभडभोइया जारिसो दोवतीए, एत्थ रण्णो जेट्ठपुत्तो सिरिसाली नाम कुमारो, सो भणितो- पुत्ता ! एसा दारिया रज्जं च घेत्तव्वं एतं राधं विधेतूणं, ताहे सो तुट्ठो, अहं णूण अण्णेहिंतो रायीहिंतो लडओ, ताहे सो भणितो- विधत्ति, ताहे सो अकतकरणो तस्स समूहस्स मज्झे घणूतं घेत्तुं चैव ण चएति, कहवि णेण गहितं, तेण जसो वच्चतु ततोकडं वच्चतुत्ति मुकं तं भग्गं, एवं कासइ एगं वोलीणं कासइ दोणि कासइ तिणि अण्णसिं
मनुष्यदुर्लभता दृष्टान्ताः
॥४४९॥