SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णौ उपोद्घात निर्युक्तौ ॥४५०॥ बाहिरेण चैव नीति, तेणवि अमच्चेण सो णत्तुओ पसाहिओ तद्दिवसं आणिओ तत्थ अच्छति, ताहे सो राया ओहतमणसंकप्पो करतल० अहो अहं धरिसिओति, ताहे अमच्चो पुच्छति किं तुज्झे देवा ! ओहतमणा १, ताहे सो भणति - एतेहिं अहं निप्पहाणो कतो, ताहे अमच्चो भणति अत्थि तुन्भं अण्णोऽवि पुत्तो सो कतकरणो सुरिंददत्तो नाम कुमारो, तं सोऽवि तावविण्णासउ, ताहे राया पुच्छति-कतो मम पुत्तो १, ताहे ताणि से कारणाणि सिट्ठाणि, ताहे सो राया तुट्ठो, ताथे भणितो- सेयं तव एते अट्ठ चक्के भेत्तृणं तव रज्जमुहं निब्बुतिदारियं च संपावित्तए, ताहे सो कुमारो ठाणं ठाति घणुं गेण्हति लक्खभिमुहं सरं सज्जेति, ताणि य दासरुवाणि चत्तारिवि सव्वतो रोडेंति, अण्ण य दोणि पुरिसा असिव्यग्रहस्तास्तिष्ठति, ते बावीसंपि कुमारा एस विधिसतित्ति ते बिसेसउल्लंठणाणि विग्धाणि करेंति, ताहे सो पणामं उवज्झायस्स रण्णो रंगस्स य करेति, सोवि से उवज्झाओ भयं दापति - एते दोणि पुरिमा जदि फिट्टसि ततो सीसं पाडेंति, सो ते पुरिसे कुमारेय तेवि चत्तारिवि दासरूवे अगणतो ताणं अहं रहचकाणं छिद्दाणि जाणितूणं एवं छिदं लक्खेति, तं अप्फिडियाए दिट्ठीए तेण अण्णमि मतिं अकुणमाणेण सा घीया अच्छिमि विद्धा, तत्थ उक्कुट्ठिसीहणादसाधुकारो दिण्णो, सा य लद्धा, जथा तं दुक्खं भेत्तं एवं माणुसत्तणं । चंमे, जहा- एगो दहो जोयणसतसहस्संविच्छिष्णो चंमोनद्धो, एगं से छिदं कच्छभ मेत्तं तंबहुमज्झदेसभाए तत्थ कच्छभेण कहवि गीवा उबुड्डाविता, तेण जोतिसं दिवं कोमुईए पुप्फफलाणि य, सो गतो सयणिज्जगाणं दाएमित्ति, आणेति, आणता सव्वतो घुलति, न पेच्छति, अविय सो०, न य माणुसातो ॥ जुगे -पुचंते होज्ज० ॥ ८-१५७ ।। ८३३ ।। एवं दुल्लभं । इदाणि परमाणू, जथा- एगो खंभो महप्पमाणो से देवेणं मनुष्यदुर्लभतादृष्टान्ताः ॥४५० ॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy