________________
श्री आवश्यक
चूर्णां
उपोद्घात निर्युक्तौ
॥४५१॥
चुतुं अविभाइमाणि कातूणं नालियाए पक्खित्तो, पच्छा मंदरचूलियाठिएण फूमितो, ताणि नद्वाणि, अत्थि पुण कोइ जो तेहिं चैव पोग्गलेहिं तमेव खभं निव्वत्तेज्जा १, नो तिणट्टे, एस अभावे, एवं नट्ठो माणुसाओ न पुणेो० । अहवा सभा अणेगखंभसतसंनिविट्ठा, सा कालंतरेण झामिता पंडिता, अत्थि तं पुण कोइ जो तेहिं चैव पोग्गलेहिं पुणो करेज्जा १, नो तिनट्ठे०, एवं माणुसंपि दुल्लभं ।
एतेहिं दसहिं पदेहिं जहा माणुस्तं दुल्लभं १ एवं एतेहिं चैव दितेहिं खेत्तं आयरियं२ जाति३ कुलं४ आरोग्गं५ रू६ आयुं७ बुद्धी८सवणं धम्मस्स ९ गहणं १० तंमि य सद्धा ११ संजमो १२ तंमि य असढकरणं १३ लोगे दुल्लभाणि । एवं दुल्लभाणि एताणि दसहि पदेहिं, एतेहिवि पदेहिं लद्धेहिं इमेहिं कारणेहिं दुल्लभं सामाइयं, जथा
आलस्समोहवण्णा० । ८-१५८ । ८४१ । आलस्सिण साहूणं पास नल्लियति १ अहवा निघ्यप्पमत्तो मोहाभिभूतो इमं से कातव्यं नेच्छर सुणेतुं २ अहवा अवज्ञा, किं एते जाणते ? नग्गा हिंडंति ३ अथवा थंभणं, किंचि जाणेज्जा, अहवा अट्ठविहस्स य तस्स अण्णतरेण थंभेणं ४ अहवा दट्टणं चैव पव्वश्यए कोहो उप्पज्जति ५ पमाएणं पंचविहस्स अण्णतरेणं ६ अहवा किविणतामा एतेसिं किंचि दायव्वं होहित्ति तेण णल्लियति ७ भतेण वा एते णरगतिरियभयाई दाएंति, अलाई एतेहिं सुतेहिं ८ सोगेण धणसयणादिवियोगेण अभिभूतो ण अलियइ ९ अण्णाणेण वा कुपहेहिं मोहितो इमंमि से ण चैव धम्मसण्णा उप्पज्जति १० अहवा वक्खेवेणं अप्पणो निच्चमेव वाउलो ११ कोउहल्ले वा कुहेडगादिसिक्खणादिसु १२ अहवा रमणसीलो वट्टखेल्लियादिएहिं १३
मानुषत्व
दोलभ्ये
दृष्टान्तः
॥४५१॥