________________
श्री
उवट्ठवेंति, सो न उट्ठवेति, ताहे तस्स पुत्ता थेरे पउत्थे सव्वाणि विकिणति-पडागाओ काहामोत्ति, ते य वाणियगा समंततो गता मनुष्य पारसदीवादीणि, सो य थेरो आगतो, सुतं जथा विक्कियाणि, ते अम्बाडेति-लहुं आणेह, ताहे ते सव्यतो हिंडितुमारद्धा, किं तेर
दुलेभता चूर्णी
दृष्टान्ताः उपोद्घात
* सव्वरतणाणि पिणेज्जा ?, अवि य देवप्पभावेणं विभासा। नियुक्ती सुविणएत्ति, जथा-दोण्णि कप्पडिया, एगेण कप्पडिएण सुविणए चंदो पीतो, तेण कप्पडियाणं कहितं, तेहिं भणितं-चंदप्प
18माणं पूयलियं लभिहिसि, लद्धा य घरच्छायणियाए, अण्णेणवि दिट्ठो, सो हातो, ताहे फलं वा किंचि वा गहाय सुविणपाढकस्स ॥४४८॥
है कहति, तेण भणितं-राया भविस्सति, इतो य सत्तमे दिवसे तत्थ राया अपुत्तो मतो, सो य निवण्णो अच्छति जाव आसो अहियासितो
| आगतो, तेण पट्टे विलइओ, एवं सो य राया जातो, तोहे कप्पडिओ तं सुणेति, जहा तेणवि दिट्ठो एरिसओ सुविणओ, सो आदेस8 फलेण किर राया जातो, सो चिंतेति-वच्चामि जत्थ गोरसो, तं जेमेत्ता सुयामि, अत्थि पुण सो पेच्छेज्जा?, अविय सो०, न य माणुसातो।
चक्केत्ति दारं-इंदपुरं नयर, इंददत्तो राया, तस्स इट्ठाण वराण देवीणं बावीस पुत्ता, अण्णे भणंति-एक्काए देवीए, ते सव्वे | रज्जेसु रण्णो पाणसमा, अण्णा एगा अमच्चस्स धृता, सा जं परं परिणेतेण दिद्वेल्लिया, सा अण्णदा हाता समाणी अच्छति, ताहे हैसा रया दिट्ठा, का एसत्ति?, तेहिं-भणितो-तुम्भं देवी, ताहे सो ताए समं एक रत्तिं कुत्थो, साय रितुण्हाया, तीसे गब्भो लग्गोलि Pसा य अमच्चेण भणितेल्लिया-जया तुम्भ गब्भो लग्गति तदा ममं साहेज्जा, ताहे सो ताए सो दिवसो सिट्ठो वेला मुहुत्तो य,
RELECTROSARESPEESAEECRECIENCE
APESABRॐकका