________________
श्री आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥४४७॥
दिण्णो, एवं सो परिवाडीए सव्वेसु राउलेसु बत्तीसाए रायवरसहस्सेसु तेसिपि जे भोइया तत्थ नगरे अणेगाओ कुलकोडीओ, सो नगरस्स चैव कया अंतं काहिति, ताहे पुणो गामे, ताहे पुणेो भरहस्स, अवि सो वच्चेज्जा ण य माणुसत्तणाओ भट्ठो ।
पासयत्ति, चाणक्कस्स सुवण्णं नत्थि, ताहे केण उवादेण विढवेज्ज सुवण्णं, ताहे जंतपासगा कता, केई भांति - वरदिण्णगा, एगो दक्खो पुरिसो सिक्खाविओ, दीणाराणं थाल भरियं, सो भणति - जइ ममं कोइ जिणति तो थालं गेण्हतु, अहं जति जिणामि तो एगं दीणारं जिणामि, तत्थ इच्छाए जंत पाडति, एवं न तीरति जेतुं, जहा सो जिप्पति एवं माणुसलंभो अवि णाम विभासा । धण्णेत्ति जेत्तियाणि भरहे घण्णाणि ताणि सव्वाणि पिंडियाणि, तत्थ पत्थो सरिसवाणं छूढो, ताणि सव्वाणि अद्द्यालियाणि, तत्थ एगा जुण्णथेरी सुप्पं गहाय ते वियणेज्जा, पुणोवि पत्थं पूरेज्जा, अवि सा देवप्पभावेण पूरेज्जा न य माणुसाओ० । अहवा भणिता सव्वधण्णाणि विभत्ताणि करेहि ।
जू, जथा- एगो या तस्स रण्णो सभा खंभसतसंनिविट्ठा जत्थ अत्थाणियं देति, एक्केको य खंभो असतं २ अंसियाणं, त य पुत्तो रज्जकखी, सो य राया थेरो, ताहे चिंतेति कुमारो अहं एतं मारेतुं रज्जं गेण्हामि, तं च अमच्चेण नातं, ताहे सो राया विदितत्थो तं पुत्तं भणति अम्हं जो कर्म न सहति सो जूतं खेल्लति, जदि जिणति रज्जं से दिज्जति, किह पुण जिणियव्वं १, तुझं एगो आयो अवसेसा अम्हं, जदि तुमं एतं एक्किक्कं अंसितं अट्ठसतं वारा जिणास तो तुब्भं रज्जं, अवि सो देवतप्पभावा विभासा ।। रयणे । जथा एगो वाणियओ, तस्स पुत्ता, सोय महल्लो, रतणाणि से अस्थि, तत्थ महे अण्णे वाणियगा कोडिपडागाओ
मनुष्य
दुर्लभता दृष्टान्ताः
॥४४७॥