SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ 466 |वैनयिकी . बुद्धिः नमस्कार योगेण, रधिएण राया आराहितो, दिण्णा, सा थूलभद्दसामिस्स अभिक्खण २ गुणे गेण्हति, तं ण तथा उवचरति, सो ताए व्याख्यायांना अप्पणो विण्णाण दसेतुकामो असोगवणियभूभीगतेण अंबपिडि च्छोडिता, कण्डपुक्खं अण्णोण्णं लाएंतेग हत्थब्भासं आणेत्ता अड्डचंदेण छिण्णे गहिया, तं तथावि ण तूसति, भणति- किं सिक्खियस्स दुक्कर , सा भणति-पेच्छ ममंति, सिद्धत्थगरासिंमि ॥५५५॥ | णच्चिता, सूचीण अग्गयंमि य, कणियारपुष्फपोइयासु, सो आउट्टो, सा भणति-ण दुक्कर तोडिय अंबपिंडी, ण दुक्करं णच्चितु सिक्खियाए। तं दुक्करं तं च महाणुभागं, सो मुणी पमयवणं निविट्ठो॥शासीया साडी दीहं च तणं अवसव्वगंच कोंचस्स | एक्क चेव, रायपुत्ता आयरिएणं सिक्खाविया, दव्वलोभी य सो राया, तं मारेतुं इच्छति, ते दारगा चिंतीत- एतेण अम्हं विज्जा | दिण्णा, उवाएण णित्थारेमो, जाहे से जेमओ एति ताहे पहाणसाडियं मग्गति, ते सुक्खयं भणंति- अहो सीया साडी, बारमुहं तणं देंति, भणंति- अहो दीहं तणं, पुव्वं कोंचतेणं पदाहिणीकरेंति, तदिवसं अपदाहिणीकतो, परिगतं जधा विरत्ताणि, पंथो दीहो सीताणं तं मम कातुं मग्गातित्ति, णडो॥णिव्वोदए, वणियभज्जा चिरपउत्थे पतिम्मि दासीए सम्भावं कहेति-पाहुणगं आणहित्ति भणिता, ताए पाहुणओ आणियओ, आयसं च से कारियं, रत्तिं पवेसितो, तिसाइओ णियोदगं दिणं, मओ, देउलियाए उज्झितो, अहुणा कयकम्मोत्ति ण्हाविया पुच्छिता-केण आउसं कारियं, तेण भणित- दासीए, सा पहता, ताए कहियं, वाणिगिणी है पुच्छिया, साहति सम्भावं, तयाविसो गोणसत्ति, दिट्ठो य । गोणे घोडगरुक्खपडणं च एकं चेव, एगो अकतपुण्णो जं कम्म का करेति तं विवज्जति, मित्तस्स जाइएहिं बतिल्लेहिं हलं वाहेति, विगाले आणिया, वाडे छुढा, सो य मित्तो से जेमिति, सो लज्जाए लाण दुक्को, तेणवि दिट्ठा, णिप्फिडिता वाडाओ, हरिया, गहितो देहिति, राउलं णिज्जति, पडिपहेणं घोडएणं पुरिसो एति, सो तेण ॥५५५॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy