________________
466
|वैनयिकी . बुद्धिः
नमस्कार योगेण, रधिएण राया आराहितो, दिण्णा, सा थूलभद्दसामिस्स अभिक्खण २ गुणे गेण्हति, तं ण तथा उवचरति, सो ताए व्याख्यायांना अप्पणो विण्णाण दसेतुकामो असोगवणियभूभीगतेण अंबपिडि च्छोडिता, कण्डपुक्खं अण्णोण्णं लाएंतेग हत्थब्भासं आणेत्ता
अड्डचंदेण छिण्णे गहिया, तं तथावि ण तूसति, भणति- किं सिक्खियस्स दुक्कर , सा भणति-पेच्छ ममंति, सिद्धत्थगरासिंमि ॥५५५॥
| णच्चिता, सूचीण अग्गयंमि य, कणियारपुष्फपोइयासु, सो आउट्टो, सा भणति-ण दुक्कर तोडिय अंबपिंडी, ण दुक्करं णच्चितु सिक्खियाए। तं दुक्करं तं च महाणुभागं, सो मुणी पमयवणं निविट्ठो॥शासीया साडी दीहं च तणं अवसव्वगंच कोंचस्स | एक्क चेव, रायपुत्ता आयरिएणं सिक्खाविया, दव्वलोभी य सो राया, तं मारेतुं इच्छति, ते दारगा चिंतीत- एतेण अम्हं विज्जा | दिण्णा, उवाएण णित्थारेमो, जाहे से जेमओ एति ताहे पहाणसाडियं मग्गति, ते सुक्खयं भणंति- अहो सीया साडी, बारमुहं तणं देंति, भणंति- अहो दीहं तणं, पुव्वं कोंचतेणं पदाहिणीकरेंति, तदिवसं अपदाहिणीकतो, परिगतं जधा विरत्ताणि, पंथो दीहो सीताणं तं मम कातुं मग्गातित्ति, णडो॥णिव्वोदए, वणियभज्जा चिरपउत्थे पतिम्मि दासीए सम्भावं कहेति-पाहुणगं आणहित्ति भणिता, ताए पाहुणओ आणियओ, आयसं च से कारियं, रत्तिं पवेसितो, तिसाइओ णियोदगं दिणं, मओ, देउलियाए उज्झितो,
अहुणा कयकम्मोत्ति ण्हाविया पुच्छिता-केण आउसं कारियं, तेण भणित- दासीए, सा पहता, ताए कहियं, वाणिगिणी है पुच्छिया, साहति सम्भावं, तयाविसो गोणसत्ति, दिट्ठो य । गोणे घोडगरुक्खपडणं च एकं चेव, एगो अकतपुण्णो जं कम्म का करेति तं विवज्जति, मित्तस्स जाइएहिं बतिल्लेहिं हलं वाहेति, विगाले आणिया, वाडे छुढा, सो य मित्तो से जेमिति, सो लज्जाए लाण दुक्को, तेणवि दिट्ठा, णिप्फिडिता वाडाओ, हरिया, गहितो देहिति, राउलं णिज्जति, पडिपहेणं घोडएणं पुरिसो एति, सो तेण
॥५५५॥