________________
वैनयिकी
बुद्धि
नमस्कार आसरक्खओ, धीताए तस्स समं संपत्ति, ताए भणितो- वीसत्थाणं घोलचम्मं पाहाणाण भरेतूणं रुक्खाओ मुयाहि, तत्थ जो ण व्याख्यायां , उत्तसति तं लएहि, पडहं च तालेहि, वुज्झावह य खक्खरएणं जो ण उत्तसति तं लएहि, सो वेतणगकाले भणति-मम दो देहि,
असुग २ वा, तेण भणितं- सबे गिण्हाहि, किं ते एतेहिं ?, णेच्छति, भज्जाए कहणं, धीता से दिज्जतु, सा णेच्छति, सो तीसे | ॥५५४||
४ वडति, दारकं कहेति, लक्खणजुत्तेणं कुटुंब परिवड्डतित्ति ॥ एगस्स मातुलएणं धूया दिण्णा, कम्म ण करति, भज्जाए चोइतो दिवे | | दिवे अडवीओ रित्तओ एति, छड्ढे मासे लद्धं कुलवो, सतसहस्सेणं सेट्ठिणा लइओ, अक्खयणिहित्ति॥ गंधम्मि, पाडलिपुत्ते णगरे
पालित्तगा आयरिया अच्छंति,इतोय जोणिएहिं इमाणि विसज्जियाणि पाडलिपुत्तं-सुत्तं मोहितग लट्ठीसमा मुद्दिओ समुग्गओत्ति, लाकेणइ ण णाता, पालित्तयआयरिया सद्दाविता-तुम्भेहि जाणह भगवंति, बाढं जाणामि, सुत्तं उण्होदए छड़े,मयणं विरायं, दिहाणि
अग्गिमाणि, दंडओ पाणिए छूढो, मूलं गरुयं, समुग्मतो जतुणा घोलितो उण्होदए, कढिंतो उग्घाडितो य । तेणविय लाउयं * राइल्लेऊण रयणाणि छूढाणि, तेण य सिविणीए सिव्येऊण विसज्जितं, अभिदंता फेडह, ण सक्कित ॥ अगदे, परबलं णगरं
रोहेतुं एतित्ति रायाए पाणियाणि विणासितव्याणि, विसकरो पाडितो, पुजा कता, वेज्जो जवमेत गहाय आगतो, राया रुट्ठो, H वेज्जो भणति- सतसहस्सवेधी, कहं १, खीणाऊ हत्थी आणितो, पुच्छवालो उप्पाडिओ, तेणं चेव वालग्गेणं तत्थ विसं दिण्णं, विवणं करतं दीसति, एस सब्यो विस, जोवि खाएति सोपि विसं, एवं सतसहस्सवेधी, अस्थि णिवारणविधी १, बाढं तत्थेव अगदो दिण्णो पसमतो जाति ॥ रहिय गणिया एकं चेव, पाडलिपुत्ते दो गणियाओ-कोसा उवकोसा य, कोसाए समं थूलभहसामी अच्छितओ आसि, पच्छा पब्बइतो, ताहे वरिसारचो तत्थ गतो, साविका जाया, अबभस्स पच्चक्खाइ, णण्णत्थ रायाभि
ACANCIESCARRICACICICIC
॥५५४॥