SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ नमस्कार णिमित्ते अत्य० ॥२-५८ ॥ ९४४ ॥ णिमित्त, एगस्स सिद्धपुत्तस्स दो सीसगा णिमित्तं सिक्खंति,अण्णदा तणकट्ठस्स| वैनयिकी व्याख्यायां वच्चंति, तेहिं हत्थियपदा दिवा, एगो भणति- हत्थिणियाए पादा, कह?, कायएण, सा हथिणी काणी, कहं १, एगपासेण का बुद्धिः तणाई खइताई, तेण काइएण णातं जथा- इत्थी पुरिसो य विलग्गाणि, सोवि णातो, सो य जुम्वाणत्ति णातो, हत्थाणिं रुभित्ता 11५५३॥ उद्विता, दारओ से भविस्सति जेण दक्षिणपादो गुरु, पोतरत्ता दसि रुक्खे लग्गा। णदीतीरे एगए थेरीए पुत्तो पवसितओ, तस्स आगमणं पुच्छिया, तत्थ घडओ भिण्णो, तत्थ य एगो भणति- तज्जातेण य तज्जातं, तण्णिभेण य तण्णिभं । तारूवेण य तारूवं, सरिस सरिसेण णिदिसे ॥१॥ मतओत्ति परिणामेति, बितिओ भणति-जाहि वुड्डे ! सो घरं आगतेल्लओ, सा गता, | दिहो, तुट्ठा, तओ सा जुवलग रूवए य गहाय आगता, सक्कारिओ, वितिओ भणति-मम सम्भावं ण कथेति, तेणं पुच्छियं, | तेहिं जथाभूतं कहितं, एगो भणति-भूमिजो भूमि चव मिलितो, एवं सोवि दारतो, भणितं च तज्जाएण य तज्जातं०' सिलोगो। . अत्थसत्थे कप्पओ दधिकुंडगउच्छुकलावग एवमादि । लेहे जथा अट्ठारसलिविजाणओ । एवं गणिएवि । अण्ण भणंति | वहि रमतेण अक्खराणि सिक्खावियाणि गणियाइ य । कूवे खायजाणएणं पमाणं भाणतं, जथा एदूरे पाणियंति, तेहिवि खतं, तो द्र वोलीण, तस्स कहिय, पासे आणहहत्ति भाणता,धव्वसगसद्देण जलमुट्ठाहियं । आसे, आसवाणियगा बारवतिं गया, सव्वे कुमारा ४ थुल्ला बडे य गेण्हंति, वासुदेवेण जो दुब्बलङ्गो लक्खणजुत्तो सो गहितो । गद्दभे राया तरुणप्पितो, अण्णत्थ उद्धाइता सिणपल्लिते ॥५५३॥ जारिसे, तिसाए पीडिया, थेरं पुच्छंति, घोसावितं, एगेण पियपुत्तेण आणितओ, तेण कहियं, थेरो भणति-मुयह गद्दभे, जत्थ गद्दमा उस्सिंघेति जहिं लुठिंति य तत्थ पाणितं, खयं,पीता य । अण्णे भणंति-उसिंघणाए चेव जलासतं गता॥ लक्खणे पारसविसए RECORDSSOCTOlee HEARSHA
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy