________________
नमस्कार इच्छाए, एगाए भत्तारो मओ, वडिपउत्तं तं ण उग्गमति, पतिमित्तो भणितो- उग्गमेहि, तेण भाणितं-मज्झ तिभागं देहि ||
वैनयिकी व्याख्यायां
दताए भणितं-जं तुम इच्छसि तं ममं देज्जासि, तेण उम्मग्गितं, सतं दिण्णं, सा णेच्छति, ववहारो, आणावितं, दो पुंजा कता, ॥५५२॥ | कतरं तुम इच्छसि?, भणति- बहुं, ताए भणितो- एतं चेव ममं देहित्ति, दवावितो।
___ सतसहस्सति, एगो परिभट्ठतो, तस्स सतसाहस्सं खोरं,सो भणति- जो मम अपुव्वं सुणावेति तस्स एतं देमि,अण्णदा एगं ६णगरं गतो, तत्थ उग्योसेति, सिद्धत्थपुत्तेण सुतं, भणति- मज्झ पितुं तुज्झ पिता धारेत अणूणगं सतसहस्सं । जदि सुतपुव्वं दि-18 *ज्जतु अह ण सुतं खोरयं देहि ॥१॥ जिओ । उप्पत्तिया गता ।
| इदानी वैनयिकी, विनयात् निष्पन्ना वैनयिकी,को विनयः?, गुरुशुश्रूषाविनयादिः,पच्छा सो गुरू तस्य बुद्धिं तस्मिन् शास्त्रे १. विनयति गमयति प्रापयतीत्यर्थः सा विनयिकी, सा य केवंविहा भवति , उच्यते-भरस्य निस्तरणसमर्था, भरोणाम अतिगुरुकं
कज्जं, तस्या धारणी, त्रिवर्गो नाम धर्मार्थकामा, अहवा लोगो वेदो समयो, सूर्य अर्थः तदुभयं, एतेसिं पेयालना, पेयालनं | परिज्ञानं अभिगमनमित्यर्थः, उभयोलोगफलवती इमो परो वा, कोई इहलोइओ तीसे फलवतीओ, कोई परे, तत्थिहलोगो है
॥५५२॥ सक्कारा दव्वं देति, परलोगे स्वर्गमोक्षी च, कह?, निमित्तं जाणति, अमुगत्थ विहरितव्वंति एवमादि परलोइयं, विनयात्समुत्थानं | यस्याः सा भवति विनयसमुत्था, बुध अवगमे, सा य बुद्धी, कहं फलवती भवति , तत्थ उदाहरणाणि, न शक्यं दृष्टान्तिकोऽर्थो & दृष्टान्तमन्तरेणोपपादयितुं तेन तीसे इमाण उदाहरणाणि
AUDAGAOSAROKASON
ॐॐॐॐ