________________
*
औत्पाति की बुद्धिः
नमस्कार ल्लंताए दिण्णं, अण्णेवि भिक्ख एतगा तो एगाए मंजूसाए चेव कज्जिहित्ति णिग्गता। व्याख्यायाम
चेडगणिधाणे, दो मित्ताणि, तेहिं णिधाणगं दिई, कल्ले सुनक्खत्ते लेहामोत्ति, एगेण रतिं उक्खणिऊण इंगाला छूढा, बिति॥५५॥
यदिवसे गता, इंगालं पेच्छति, सो धुत्तो भणति- अहो अम्हं मंदपुण्णया, इंगाला जाता, तेण णात, हिययं न दरिसेति, तस्स पडिमं करेति, दो मक्कडए गेण्हति, तस्स उवरि भत्तं देति, ते छुहाइया तं पडिमं चडंति,, अण्णदा भोयणग सज्जितं, दारगा तस्सच्चया आणिता, संगोविता, ण देति, भणति-- मक्कडगा जाता, आगतो, तत्थ लेप्पगट्ठाणे आवेसावितो, मक्कडगा | मुक्का, किलकिलंता तस्स उवरिं विलग्गा, णातं, दिण्णो भागो।
सिक्खा,अत्थि धणुब्बेओ एगो राजपुत्तो, जथा सेणिओ तथा हिंडतो एगत्थ उ ईसरपुत्तए सिक्खवेति,दव्वं विढतं, तेसिं पिती, मिसगा चिंतति-बहुतं दब्बं एतस्स दिण्णं, जइया जाहिति ततिया मारिज्जिहिति, तेण णातं, संचारितं णातगाणं- जहाई | रत्तिं छाणपिंडए णदीए छुभीहामि ते लएज्जह, तेण लोलगा वालिता, एसा अम्ह विधित्ति तिहिपव्वणीसु दारएहिं समं णदी| य छुभति, एवं णिव्वाहेतूण गट्ठो ।
अत्थसत्थे एगेण पुत्तेण दो सवित्तीओ, ववहारो ण छिज्जइ, इतो य देवी गुव्विणी उज्जाणियं गता, ताओ उवट्ठिताओ, सा भणति- मम पुत्तो जो होहिति सो अत्थसत्थं सिक्खिहिति, एतस्स असोगस्स हेट्ठा णिविट्ठो ववहारं छिदिहिति ताव दोषि अविसेसेणं खाह पिवहात्ति, जीसे ण पुत्तो सा चिंतेति- एतितो ताव कालो लद्धोत्ति पडिसुतं, णाता, ण एसाँ।
।
५५१॥