SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ * बुद्धिः नमस्कार पाडितो आसेण, सो पलाओ, तेण भणितो- आहणत्ति, तेण मम्मे आहतो, मतो, तेणवि लतितो, विगालोत्ति णगरस्स बाहिरियाए । व्याख्याया* है वुत्था, तत्थ लोमंधिया सुत्ता, इमेवि तहिं चेव, सो चिंतेति-जावज्जीव बंधणे करिस्सामि, वर मे अप्पा उन्बद्धो, तेसु सुत्तेसु डण्डि-है। ॥५५६॥ खंडेण तम्मि वडरुक्खे अप्पाणं उक्कलंबेति, तं दुब्बलं, तुट्टतेण पडतेण लोमथितमहत्तरओ मारितो, तेहिवि गहितो, पभाते द्र करणं णीतो, तेहिवि कहितं जथावत्तं, सो पुच्छितो भणति-आमंति, कुमारामच्चो भणेति- तुम बलि देहि, एतस्स अच्छीणि उक्कमंतु, वितिओ भणितो- एतस्स आस देतु, तुज्झ जीहा उक्कमतु, इतरे भणिया-एस हेट्ठा होतु तुभं एगो उबंधतु, णिपडि| भोगोत्ति मंतणा कातुं मुक्को । वेणतिया गता। कम्मया णाम कर्माज्जाता कर्मजा, सा 'उवयोगदिवसारा' उवयुज्जत इत्युपयोगो, उवयोगन यासां दृष्टो सारःसा भवपति उपयोगदृष्टसारा, सारो नाम सद्भावः, निष्ठेत्यर्थः, कर्मप्रसंगो नाम अभिक्खयोगः, परिघोलणा णामं सहावपरिमग्गणं, ते18|ण विसाला फलवती हवति बुद्धी, ताए फलं साहुक्कारो, साधु सोभणं कतंति। एगेणं चोरेण खत्तं पउमागारेण छिण्णं, सो जण16 वातं णिसामेति, करिसओ भणति-कि सिक्खितस्स दुक्करं ?, चोरेण सुतं, पुच्छितो, गंतूण छुरियं अंछितूण भणति-मारेमि, तेण पडयं पत्थरेत्ता वीहियाणं मुट्ठी भरितो, भणति- किं परंमुहा वडंतु ? आरंमुहा?, पासिल्लया, तहेव कतं, तुट्ठो । कोलितो ॥५५६|| | मुट्ठीणा गहाय तंतू जाणति-एत्तियाएहिं कण्डएहिं बुणिहितित्ति । डोए बड्डति जाणति-एत्तियं माहिति । मोत्तियं आयणितो आगासे ओक्खिवित्ता तथा णिक्खिवति जथा कालवाले पडति । घते सगडे संतओ जदि रुच्चति कुण्डिताए णालए छुभति धारं । पवओ आगासे ताणि करणाणि करेति । तुंणाओ पुव्वं थुल्लाणि पच्छा जहा ण णज्जति सूर्याए, तत्तियं गेण्हति जत्तिएण समप्पति, जथा CHECRECOGRESCADONLORCAM
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy