________________
* बुद्धिः
नमस्कार
पाडितो आसेण, सो पलाओ, तेण भणितो- आहणत्ति, तेण मम्मे आहतो, मतो, तेणवि लतितो, विगालोत्ति णगरस्स बाहिरियाए । व्याख्याया*
है वुत्था, तत्थ लोमंधिया सुत्ता, इमेवि तहिं चेव, सो चिंतेति-जावज्जीव बंधणे करिस्सामि, वर मे अप्पा उन्बद्धो, तेसु सुत्तेसु डण्डि-है। ॥५५६॥
खंडेण तम्मि वडरुक्खे अप्पाणं उक्कलंबेति, तं दुब्बलं, तुट्टतेण पडतेण लोमथितमहत्तरओ मारितो, तेहिवि गहितो, पभाते द्र करणं णीतो, तेहिवि कहितं जथावत्तं, सो पुच्छितो भणति-आमंति, कुमारामच्चो भणेति- तुम बलि देहि, एतस्स अच्छीणि
उक्कमंतु, वितिओ भणितो- एतस्स आस देतु, तुज्झ जीहा उक्कमतु, इतरे भणिया-एस हेट्ठा होतु तुभं एगो उबंधतु, णिपडि| भोगोत्ति मंतणा कातुं मुक्को । वेणतिया गता।
कम्मया णाम कर्माज्जाता कर्मजा, सा 'उवयोगदिवसारा' उवयुज्जत इत्युपयोगो, उवयोगन यासां दृष्टो सारःसा भवपति उपयोगदृष्टसारा, सारो नाम सद्भावः, निष्ठेत्यर्थः, कर्मप्रसंगो नाम अभिक्खयोगः, परिघोलणा णामं सहावपरिमग्गणं, ते18|ण विसाला फलवती हवति बुद्धी, ताए फलं साहुक्कारो, साधु सोभणं कतंति। एगेणं चोरेण खत्तं पउमागारेण छिण्णं, सो जण16 वातं णिसामेति, करिसओ भणति-कि सिक्खितस्स दुक्करं ?, चोरेण सुतं, पुच्छितो, गंतूण छुरियं अंछितूण भणति-मारेमि,
तेण पडयं पत्थरेत्ता वीहियाणं मुट्ठी भरितो, भणति- किं परंमुहा वडंतु ? आरंमुहा?, पासिल्लया, तहेव कतं, तुट्ठो । कोलितो ॥५५६|| | मुट्ठीणा गहाय तंतू जाणति-एत्तियाएहिं कण्डएहिं बुणिहितित्ति । डोए बड्डति जाणति-एत्तियं माहिति । मोत्तियं आयणितो आगासे ओक्खिवित्ता तथा णिक्खिवति जथा कालवाले पडति । घते सगडे संतओ जदि रुच्चति कुण्डिताए णालए छुभति धारं । पवओ आगासे ताणि करणाणि करेति । तुंणाओ पुव्वं थुल्लाणि पच्छा जहा ण णज्जति सूर्याए, तत्तियं गेण्हति जत्तिएण समप्पति, जथा
CHECRECOGRESCADONLORCAM