________________
नमस्कार में सामिस्स तं दुसं धीयारेणं कारितं । वई अमवेतूण देवकुलरथाण पमाणं जाणति । घडगारो पमाणेण मट्टितं गेण्हति भाणस्सवि
परिणामिव्याख्यायां माणं अमवित्ता करेति । चित्तकारो पच्छा अमवेतूणं पमाणजुत्तं करति, तत्तियं वा वण्णयं करेति जत्तिएणं समप्पति ॥ कम्मया
समत्ता॥ ॥५५७||
घुद्धिः इदाणिं परिणामिता, परिणामनिष्पन्ना पारिणामिता, मनसो परिणामात्.वयसश्च, सा य एवंविधा
अणुमाणहेतु०।९-६२ ॥ ९४८ ॥ अणुमाणहेतुदिट्ठतेहिं साध्यमर्थ साधितीति अणुमाणहेतुदिटुंतसाधिगा, तत्थ अणुमाणं द अविणाभावणिच्छियातो लिंगातो लिंगिणाणं, हेतू कारणं उवाओ, दिव॑तो साधम्मेण वैधम्मेण य, एतेहिं जो जेण साध्यो अत्थोतं
तेण साधेति या सा तथा, वयविपाकेण य परिणामो जीए सा तथा, जथा जथा वयो विपच्चति तथा तथा विपरिणमितित्ति जंभणि8| तं, फलं णिदंसेति 'उभयोलोगफलवती' पुव्वं वण्णितं, अहवा हियणिस्सेयसफलवती, कायहिता भवति, ण सुखा आवाते ४ &| जहा कटुकरोहिणी चेवमायोज्जमिति ॥ तसे इमाणि णिदरिसणाई
अभए०॥९-६३ ॥ ९४९।। खमए० ॥९-६४ ॥९५०॥ चलणाहण॥९-६५॥ ९५१ ॥ अभयस्स कहं पारिद्रणामिया बुद्धी ?, जदा पज्जोतो गतो, रायगिहं रोहितं, तदा अभएणं खंधावारणिवेसजाणएणं पुव्वं णिक्खंता कूडरूवगा
धूमिया, कहियं च से जथा भेदिता खंधारा, दावितेसु नट्ठो, एस वा, अहवा जाहे गणियाहिं कवडेण णीयो बद्धो ताव तोसिओ | चत्तारिवरा, चिंतियं चाणेणं- मोयावेमि अप्पाणं, वरो मग्गिओ- अग्गी अतीमित्ति मुक्को, ताहे भणति- अहं तुमं छलेण आणितो, अहं पुण दिवसतो पज्जोतो हरतित्ति कंदतं नगरमण नेमि, गतो रायुगिहं, दासो उम्मत्तओ कतो, गणियाओ दारि
गिदसति 'उभयोलो गति ॥ तसे इमाणि ॥९५० ॥ चलणावारणिवेसजाणपण णीयो बद्धो तान जहा कटुकरा -६३ ॥ ९४९।। गायगिह रोहितं, तर
GRACIAS PRISEGISTEG