________________
की
ACAR
नमस्कार. याओ गहियाओ, वाणियओ गओ, रडंतओ हितो, एवमादिगाओ बहुगाओ अभयम्मि पारिणामियाओ बुद्धीओ। सेहित्ति कट्ठोपरिणामिव्याख्यायां ताणामं सेट्ठी एगत्थ णगरे वसति, तस्स णं वज्जा णाम भज्जा, तस्स धइल्लो देवसम्मो बंभणो, सेट्ठी दिसाजत्ताए गतो, भज्जा
बुद्धिः ॥५५८॥
से तेण सम संपलग्गा, तस्स य घरे तिण्णि य पक्खी-सूयओ मयणसालिया कुक्कुडओ, सो ताणि अप्पाहेत्ता गतो, सो धिज्जा| तिओ रत्तिं अतीति, मयणसालिया भणति-को ताया ण बीहेति, सूयओ वारेति-जो अत्तियाए दयितो अम्हंपि पियल्लओ होति, है।सा मयणसलाइया अणथितासिता धिज्जातित परिस्सवति, तीए मारिया, सूयओ ण मारिओ, तीसे पुत्तो लेहसालाए पढति,
अण्णदा तस्स (घर) साधुणो भिखस्स अतिगता, तं कुक्कुडगं पेच्छितूण एगो भणति-जो एयस्स सीसं खाइ सो राया
होतित्ति, तं तेण धिज्जातिएणं किहवि अंतरिएणं सुतं, अविरतियं भणति-मारेहि जाव खामि, सा भणति- अण्णं आणिज्जतु | हैमा पुत्तभंडं व संवड्डितं, णिब्बंधे मारिओ जाव ण्हाउं गतो, ताव सो दारओ लेहसालाओ आगतो, तं च मंसं सिज्झति, सो रोवति,
तस्स सीसं दिण्णं, इतरो आगतो, भाणए छूढं, सीसं मग्गति, भणति- चेडस्स दिण्णं, सो रुट्ठो भणति-मए एतस्स कज्जे माराद्रवितो, पच्छा भणति- जति पर एतस्स दारगस्स सोसं खातेज्जा तो कतं होज्ज, णिबंधे ववसिता, दासीए सुतं, सा तं दारगं
ततो चव घेत्तूण पलाया, अण्णं णगरं गताणि, तत्थ राया मरति, आसेण परिक्खितो, सो तत्थ राया जातो । इयरोवि सेट्ठी आगतो जाव सडितपडितं पासति, सा पुच्छिता- ण कहेति, सुएण पंजरमुक्केण कहितो बंभणाइसंबंधो, सो तहेव चिंतति, अहं
॥५५८॥ दाएतीसे कतेण, एसा पुण एवंति पव्यतितो, इतराणिवि तं चेव णगरं आगताणि सव्वं गहाय, अण्णदा विहरंतो सो साधू तत्थ
गतो, तीए पच्चभिण्णातो, भिक्खेण समं मासगा दिण्णा, पच्छा कूवितं, गहितो, रायाए सूलं नीतो, धातीए णातो, इतरााण
SECRECASSROSCREEN5445
R
ORECAUSA