________________
नमस्कार व्याख्यायां
॥५५९॥
णिव्विसताणि आणत्ताणि, पिया भोगोह निमंतितो, णेंच्छति, राया सड्डो कतो, वरिसारते पुण्णे वच्चतस्स अकिरियाणिमित्तं धिज्जातिएहिं उवक्खरियाए परिभडियारूवकतगुब्विणी य तथा अणुव्रजति, तीए गहितो, सो पवयणस्स उड्डाहो होहित्ति भणतिजदि मए तओ जोणीए णीतु, अह ण होति ममं तो पोट्टं भिंदित्ता जीउ, एवं भणितो पोट्टं भिन्नं, मया, वण्णो य जातो । कुमारो खुडगकुमारो जहा जोगसंग हेहिं । देवी, पुप्फभद्दे णगरे पुप्फसेणो राया, अग्गमहिसी य पुण्फवती देवी, तीसे दो चेडवाणपुप्फचूलो पुप्फचुला य, ताणि अणुरत्ताणि भोगे भुंजंति, देवी पव्वइया, देवलोगे उबवण्णा, देवो जातो, सो देवो एवं चिंतेतिजदि एताण एवं मरंति तो नरगतिरिएसु उववज्जिहंति, सुविणए सो देवो णरए देवलोए य उवदंसेति, सा भीता जाता, पुच्छति पासंडिते, ण जाणति, अपिणयपुत्ता तत्थ आयरिया, ते सदाविता, तहेव सुत्तं कङ्क्षति, सा भणति-किं तुब्भेहिवि सिविणओ दिट्ठो ? | सो भणति अम्हें एरिसं सुत्ति दिट्ठे, पव्वइया । देवस्स पारिणामिता । पुरिमतालं नगरं, उदितोदितो राया, सिरिकंता देवी, दोण्णिवि सावगाणि, परिव्वाइगा जिता, दासीहि य मुहमक्कडिताहिं वेलंबिता, णिच्छूढा, पदोसमावण्णा, वाराणसीते धम्मरुई राया, तत्थ गया, फलयपट्टियाए रूवं सिरिकंताए लिहितूण दापति धम्मरुइस्स रण्णो, सो अज्झोववण्णो दूतं विसज्जेति, पडिहतो निच्छूढो, ताहे सव्वबलेण आगतो, णगरं गहेति, सो सावओ चिंतेति उदिओदिओ राया- किं एवड्डेणं जणक्खएणं, उववासं ठिओ, वेसमणेणं देवेणं सणगरं साधिओ, उदितोदयस्स पारिणाभिया । साधू मंदिसेणेत्ति, सेणियपुत्तो मंदिसेणो, सीसो य तस्स ओधाणुप्पेधी, तस्स चिंता भगवं जदि (रायगिहं) एज्जा तो देवीओ अण्णाणि य अतिसए पेच्छितूण जदि थिरो होज्जत्ति, भट्टारओ आगतो, सेणीओ सअंतेपुरो नीति, अण्णे य कुमारा संतेपुरा, गंदिसेणस्स अंतेपुरं सेतं वरवसणं, पउमिणिमज्झे हंसीओ
परिणामिकी
बुद्धिः
।।५५९।।