________________
श्री आवश्यक
चूर्णै उपोद्घात नियुक्तौ
॥ ४०३॥
उपचारेण अतीहामि, एगपासे अच्छति पल्लीणो, तत्थ ढड्ढरसावओ, सो सरीरचितं काऊणं साधूण पडिस्सयं वच्चति, ताहे तेण दूरे ठितेण तिष्णि निसीहियाओ कताओ, एवं सो इरियादी ढड्डरेण सरेण करेति, सो पुण मेहावी तं उवधारेति सोऽवि तेणेव कमेणं उवागतो सव्वेसिं साधूणं वंदणयं कतं, सो सावओ तेण न वंदिओ, ताए आयरिएहिं नातं नवगसड्डो, पच्छा पुच्छंतिकतो धम्मागमो, तेण भणितं - एतस्स मूलाओ सङ्घस्स, साहूहिं कहितं— जहा सड्डीए भ्रूणओ जो कल्लं हात्थखंधण अतिणीओ, किहत्ति १, ताहे सव्वं साहति- अहं दिट्टिवातं अज्झाइतुं तुज्झ पासं आगतो, आयरिएहिं भणितं - अम्हं दिक्खं अन्भुवगतहिं अज्झाइज्जति, सोऽवि अन्भुवगतो, एवं भवतु, परिवाडीए अज्झामि, ताहे सो भणति-ममं एत्थ न जाइ पव्वइउ, अण्णत्थ बच्चामो, एस राया अणुरतो अण्णोऽवि लोगो न ताव पेच्छति, बलावि एते ममं णेज्जा, तम्हा अन्नहिं वच्चामो, ताहे गता ते पव्वता तं घेत्तूर्ण, एसा पढमा सेहनिप्फेडिया, एवं तेण अचिरेण कालेण आयाराती जाव एक्कारस अंगाई अहिज्जिताई, जो य दिट्टिवाओ तोसलिपुत्ताणं आयरियाणं सोडणेण गहितो, तत्थ य अज्जवइरा सुव्वंति जुगप्पहाणा, तेसिं दिडिवाओ बहुओ अत्थि, ताहे सो वच्चति, उज्जेणिमज्झेणं, तत्थ य भद्दगुत्ता थेरा, तेसिं अंतियं अतिगतो, तेहिं अणुवृहितो- घण्णोऽसि कत्थो य, अण्णं च संलिहियसरीरो मम य निज्जावओ नत्थि तुमं निज्जावओ होहि, तेण पडिसुतं तहाचे, ठितो, ताहे अच्छति, तेहिं कालं करतेहि भण्णति-मा वइरसामिणा समं अच्छेज्जासि, वीसुं पडिस्सए ठिओ पढिज्जासि, जो तेहिं समं एगमवि दिवस संवसति सो ते अणुमरइ, पडिसुणति, कालगतेहिं वइरसामिस्स पासं गतो, बाहिं ठिओ, तेऽवि सुविणगं, पेच्छति, तेसिं पुण थेवं सिद्धं जातं, तेहिवि तहेव परिणामितं, पभाते अतिगतो, तेहिं पुच्छितो-कतो एसि, तेण भणितं तोसलिपुत्ताण पासातो, ते भणं
आर्यरक्षिताः
॥४०३॥