________________
श्री
रक्षिताः
चूणौँ
ति, ताहे वयंसगा य मित्ता य सवे पेच्छगा आगता, दिदुपरिचियस्स य लोगस्स अग्घेण पज्जेण य जाव से घरं भरितं दुपदआवश्यक
चतुष्पदहिरण्णसुवण्णाण, ताहे चिंतेति-अम्मं न पेच्छामि, ताहे घरं अतिगतो, मातं पासति, मातं अभिवादेति, ताए भण्णति
सागततं पुत्तत्ति, पुणरवि मज्झत्था चेव अच्छति, ताहे सो भणति-किं णं अम्मो तुभं न तुट्ठी? (जेण मए एतेण णगरं विम्हियं उपोद्घात नियुक्ती
चउद्दसण्हं विज्जाठाणाणं आगमे कए, सा भणति-कहं पुत्त! मम तुट्ठी भविस्सति?, जेण तुमं बहूणं सत्ताणं वह अहिज्जिङ आगओ,
जेण संसारो बड्विज्जइ तेण कहं तुस्सामि?, किं तुमं दिठिवायं पठिउमागओ?, पच्छा सो चिंतेइ-कित्तओ वा सो होहिति जामि) ॥४०२॥
कहिं सो अम्मा?, सा साहति-साधूर्ण दिद्विवातो, ताहे सो नाम मंतेति, सोऽक्खरार्थ वीमसेतुमारद्धो, दृष्टीनां वादो दृष्टिवादो, दूताहे भणति-नाम चेव सुंदर, जदि ताव सत्थं नज्जति तो अज्झायितवं, किं पुण जेण अम्मापि तुस्सति?, वच्चामि, कहिं ते दिहि* वाउजाणंतगा?, इहेब अम्हं उच्छुघरे उज्जाणे तोसलिपुत्ता नाम आयरिया, कल्लं अज्झामि, मा तुज्झे उस्सुगाओ भवह, ताहे
सो रत्तिं चिंतितो न चेव सुत्तो, वियदिवसे य पभाते चेव पद्वितो, तस्स य ओवणगरगामे पितिमित्तो वसति, तेण सो न दिट्ठदिओ, अज्ज पेच्छामि गंति उच्छुलडीओ गहाय. एति नव पडिपुण्णाउ एगं च खंडं, इतरो य नीति, इमो य पत्तो, को तुम?, अज्ज
रक्खितोत्ति, ताहे सो तुट्ठो अणुवूहति, सागतं?, अहं तुब्भे टुं आगतो, ताहे सो भणति-अतीहि, अहं सरीरचिंताए निज्जामि, एताओ य उच्छुलट्ठीओ अम्माए हत्थे देज्जाहि, भणेज्जसु य-दिहो मए अज्जरक्खिओ, अहमेव पढमं दिहो, ताहे सा तुहा, मम पुत्तण सुदरं मंगलं दिटुं, नव पुन्वा घेतव्वा खंडं च, इतरोवि तं चेव चिंतेइ-मए णव अंगाणि अज्झयणाणि वा घेत्तव्बाणि, दसम | न सव्वं, ताहे गतो उच्छुघरं, तत्थ चितेति-किह एमेव अइमि जहा गोहो अजाणतो?, जो एतेसिं सावगो भविस्सति तेण
AAAAAASARAK
॥४.२॥