________________
श्री
रक्षिताः
नियुक्ती
ति-तुम्भे अज्जरक्खिया', (आम) साधु सागयं, तो कहिं ठितो सि?, बाहिं, ताहे आयरिया भणंति-बाहिठियाण किं अल्झाइआवश्यक
उंजाइ?, तुमं किं न जाणसि?, ताहे सो भणइ-खमासमणेहिं अहं भद्दगुत्तेहिं थेरेहिं भणितो बाहिं ठाएज्जासि, ते उवउत्ता जाचूर्णी AM
| णंति-सुंदरं, न निक्कारणे आयरिया भणंति, अच्छह, ताहे अज्झाइउं पवत्तो, अचिरेण नव पुव्वाणि अधिताणि, दसममाढतो उपोद्घात
घेत्तुं, ताथे अज्जवइरा भणंति–जवियाई करोहि, एयं परिकम्ममेयस्स, ताणि य सुहुमाणि, गाढं गणिते तं सुहुमं, चउवीस जवि
&ीया, सोवि ताव तं अज्झाइ। ॥४०४॥ इतो य मायापियर सोगेण गहियं, उज्जोयं करिस्सामित्ति अंधकारतरं कयं, ताहे ताणि अप्पाहिति, फग्गुरक्खिओ य पट्ट
| विओ, डहरओ भाया, जइ वच्चह तो सव्वाणि पव्वयंति, ताहे भणइ-जइ ताणि पव्वयंति तो तुमं चेव पव्वयाहि, सो पव्वइओ, अज्झातितो य, सो य जवितेसु अतीव घोलितो, ताथे पुच्छइ-दसमस्स पुवस्स किं गयं? कि सेसं, तत्थ बिंदुसमुद्दसरिसवमंदरोहि दिहतं करेंति, बिंदुमेत्तं गतं समुद्दो अच्छति, ताहे सो विसायमावन्नो-कत्तो मम (सत्ती) एतस्स पारं गंतुं, ताहे सो आपुच्छतिअहं वच्चामि, एस मम भाता आगतो, ताहे भणंति-अज्झाहि ताव, एवं सो निच्चमेव आपुच्छति, तत्थ अजवइरा उवउत्ता-किं ममातो चेव एवं वोच्छिज्जं गतं, ताहे नातं-विसज्जितो पुणो ण एस्सति एसो, आउंच थोवमप्पणो णाऊण विसज्जितो । सोवि ताव दसपुरं गतो, पव्वावेति सिक्खावेति य सनायगा सव्वे माया पिता य, सोवि ताव विहरति ।
इतो य वइरसामी दक्षिणावहे विहरति, दुन्भिक्खं च जायं बारसवरिसगं, सव्वतो समंता छिन्ना पंथा, निराधारं जातं, ताहे वइरसामी विज्जाए आहडं पिंडं तदिवसं आणेति, पच्छा तं सव्वेसिं पवइगाणं दाएति, एतं बारसवरिसे भोत्तव्वं, अन्नं भिक्खं |
SAROKACCHECCECARE
+++NNNN
॥४०४॥
4555*