________________
--भी
18 जावज्जीवितं पच्चक्खाण, दो दो दोसा, बहुरता जीवप्पदेसिए भणंति-तुभं दोहि कारणेहिं मिच्छादिट्ठी, जेण भणह-एगो जीवप्पा निवाआवश्यक
INT दसी जीवोत्ति १ च मे चलमाणं चलितं२, इमेऽवि पडिभणति-तुब्भेवि जं भणह-चलमाणे अचलिते १च जीवप्पदेस जीवेत्ति गिधकारापचूर्णी न मण्णेह २, एवं सेसावि परोप्पर दो दोसे छुभंति, गोट्ठामाहिलस्स तिन्नि, मोत्तूर्ण गोट्ठामाहिल्लं सेसाण संजयाणं पच्चक्खाणं
४. संहारः उपोद्घात । नियुक्ती | जावज्जविाए, एस एको बितिओ पुढे जथा अबद्ध कंचु०,जं च अम्हेच्चयं न सहहेसि, एस ततियओ, अण्णे भणंति-एकेकस्स दो
दोसा, एग अप्पण्णा विप्पडिवण्णा, वितियं परं बुग्गाहेंतित्ति ॥ आह-सव्वत्थ संपडिवण्णा जदि कहमवि एगत्थ विप्पडिवण्णा तो ॥४२९॥
| किं जातं ?, भण्णति
सत्तेया दिट्ठीओ०। ८-९६ । १८७ ॥ जदिवि एगत्थ विप्पडिवत्ती तथावि एताओ सत्ताव दिट्ठीओ जातिजरामरण-18 गम्भवसहिस्स संसारस्स मूल भणंति । णणु किं ते समणसरूवा ण, भण्णति-निग्गंथा इव पडिभासते, जतो इमं चेव लिंग, ण पुण निग्गंथा चेव, किंतु निग्गंथरूवा इति ॥ एत्थ सीसो आह-जदि तो एवं तो जं ते पडुच्च आहाकम्मादि जातं तं कहं | परिहरणाएत्ति, आयरिया भणंति
पवयणनिज्जूदाणं०। ८-९८ ।। ७८७ ॥एतेसिं पवयणनिज्जूढाणं कारितं आहाकम्ममादि सेज्जा वा पणुवीसाए दोसाण एकतरं, कहं पण्णवीसा, सोलस उग्गमदोसा णव एसणा दोसा, संकितं मोत्तूण, सो आतसमुत्थोत्ति तं भजितं परिहरणाए, किं निमित्तं , जदि सो जाणति जहा एते निण्हगत्ति तेसिं मए भत्तं कतं ताहे घेप्पंति, अह विसेसं चेव ण जाणति ताहे ण घेप्पति,
RRRRRIES