SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ चूणौं । ' श्री मूलगुणे वा अविसोहिकोडीए उत्तरगुणे वा विसोहिकोडीउत्ति । जं पुण बोडियनिमित्तं कतं तं कप्पति, जेण ते विसरिसा मिच्छा- अनुमतद्वार आवश्यकता दिढिगाय ॥ एवं णयसमोतारणावसरेणं भणिता जहा उप्पण्णा णिण्हगा, भणिता य णयविसारदा अज्जवतिरा अज्जरक्खिगा य ॥ इदाणि अणुमतेत्ति दारंउपोद्घात नियुक्ती तवसंजमो० ॥ ८-१०० ॥ ७८९ ॥ तवो दुविहो, संजमो सम्म पावोवरमो, सो य सत्तरसविहो, एतेण चरित्तसामा इयं दुविहंपि गहितं, निग्गथं पव्वयणं वा, अणेण सुतसामाइयं सम्मत्तसामाइयं च, बवहारग्गहणेण य णेगमसंगमववहारा ववहा॥४३०॥ | रिगति गहिता, विभचिविपरिणामो य एत्थ दव्यो । ततः कोऽर्थः १, नेगमसंगहववहाराणं चत्वारिवि सामाइया अणुमया, जेण | एतेहिं मोक्खो साहिज्जति, उज्जुसुतादीण पुण चउण्हं सुद्धनयाणं संजमसामाइयं चेव अणुमते, जेण तेण णेब्वाणं सेज्झितित्ति । इदाणिं 'किं कतिविहं कस्स' एसा गाथा घोसेतव्वा, तत्थ किन्तिदारं-किं सामाइयगं दव्वं गुणो उभयं वा ?, दबपि किं | जीवदव्वं अजीवदव्वं मीस वार, गुणोऽवि किं जीवगुणो अजीवगुणो वा हवेज्जा', एमादि आसंकासंभवे सति आह-किं सामाइयकी, |स्वरूपतोऽर्थतो नयतः सिद्धांततो वेति, भण्णति आया खलु० ॥ ८-१०१ ॥ ७९ ॥ आता जीवो, खलु विसेसणे, सामाइगं 'सामं समं च सम्म इच्चादिणा सुत्तफासे 18 भणिहिति, पच्चक्वायतको पच्चक्खाण करतो.पच्चक्खाणं नाम पच्चक्खेबसावज्जजागपारण्णा, वट्टमाणनिद्देसण परिणामिनी हादसेति, ततः कोऽर्थः १, सावज्जजोगपरिणापरिणामपरिणतो जीवो सामाइकं भवति स्वरूपतः, इतरस्तु विभाति विशेषणार्थः । अथ केनार्थेनैवमुच्यत इति, भण्णति - OCH SEGURIGAKAK 533RES
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy