SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ श्री 13 अणेण रण्णो, तुडेण भणित-भण किं देमि, ?, सो चिंतेतुं भणति-जं मए गहितं तं सुगहितं, जहिच्छितो भविस्सामि, एवं होतुत्ति, आवश्यक | सो य बाहिं चेव हिंडतो अद्धरत्ते आगच्छति वा न वा, तस्स य भज्जा ताव ण जेमेति सुवति वा जाव न आगतो भवति, साल त्पत्तिः चूणौँ निविण्णा, अण्णदा मातरं से वड्डति-तुज्झ पुत्तो दिवसे दिवसे अद्धरत्ते एति, अहं जग्गामि छुहातिया य अच्छामि, ताहे ताए| उपोद्घात द नियक्ती | भण्णति-मा दारं देज्जाहि, अहं अज्ज जग्गामि, सो आगतो बारं मग्गति, इतरीए अम्बाडिओ, भणिओ य-जत्थ इमाए वेलाए उग्घाडिताणि दाराणि तत्थ वच्च, तस्स भवितव्वयाते ण मग्गंतण उग्याडिओ साधुपडिस्सओ दिट्ठो, तत्थ गतो वंदति, भणति॥४२८॥ पवावेह मम, ते णेच्छंति, तेण सयं लोओ कतो, ताहे से लिंग दिण्णं, अण्णदा चीवरजायणिताए तेण कंबलरयणं लद्ध, तं तस्स अणापुच्छाए गुरूहि फालेत्ता साधूण णिसेज्जाओ कताओ, अण्णे भणंति- तं तस्स रण्णा दिण्णं, ताहे सो कसादितो चीवराणि छडूत्ता गतो, अण्णे भणंति-जिणकप्पे वणिज्जते भणति- किं एस एवं न कीरति !, तेहिं भणितं-वोच्छिण्णो, ममं न वोच्छिज्जतित्ति सो चेव परलोगस्थिणा कातव्यो, किं उवहिपरिग्गहेण ?, परिग्गहसम्भावे कसायमुच्छाभयादयो बहू दोसा, अपरिग्रहत्वं च सुते भणितं, अचेला य जिणिंदा जिणकप्पियादयो य, तो अचेलता सुंदरत्ति, एवं सव्वं जथाय निग्गतो। तत्थुत्तरा भगिणी उज्जाणे ठितस्स बंदिया गता, तं दट्टण ताएऽवि छडितं, ताहे भिक्खं पविट्ठा, गणिताए दिट्ठा, मा विरज्जिहितित्ति उरे से पोती ॥४२८ः काबद्धा, सा णेच्छति, सो भणति-अच्छतु एतं तव देतताए दिण्णंति, अण्णे भणंति-सेज्जातरीए दिण्णं बद्धं च, तेण य दो सीसा पवाविता-कोडिण्णो कोट्टिवीरोय, ततो सीसपसीसाणं परंपरं फासो जातो | ताणं दासणं मिच्छत्तं वद्वित। एवं बोडितज्जणा जाता । एवं एते भणिता । ६-९५ ॥ १८६॥ मोत्तण अतो एक० । ८-९६ ॥ १८५॥ गोट्ठामाहिलं एकं मोत्तूणं सेसाणं | UCAUSESSMSMS
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy