________________
श्री
चूणौँ
दसपुर नगरुच्छ०॥९८८-१४२॥ भा०। पुट्ठो० ॥ ९८९-१४३ ॥ भा० । पच्चक्खाण सेयं०।। ९९०-१४४ ।। एतं दिगम्बरोआवश्यकशिपुन्वं चेव भणितं । एते निण्हगा अभिसंबंधे सत्त भणिता । एते य एगदेसविसंवादिणो, इमे अण्णे पभृतंतरविसंवादिणो बोडिया त्पत्ति
भण्णतिउपोद्घात छब्बास सयाई णबुत्तराई सिद्धिं गतस्स वीरस्स | तो बोडियाण दिट्टी रहवीरपुरे समुप्पण्णा ॥ १४५॥ भा. नियुक्ती
तेणं कालणं० रहवीरपुरं नाम कम्बडं, तत्थ दीवगं उज्जाण, तत्थ अज्जकण्हा आयरिया समोसढा, तत्थ एगो सिवभूती नाम का ॥४२७॥
ला साहस्सिमल्लो, सो रायाण उवगतो, तुम ओलग्गामित्ति, जा परिक्खामित्ति, रायाए अण्णदा भणितो- वच्च मातिघरे सुसाणे
कण्हचउद्दसीए बलिं देहि, सुरा पसुओ य दिण्णो, अण्णे य पुरिसा भणिता-एवं बीभावज्जाह, सो गंतूण मातीणं बलिं दातुं छुहितोमित्ति तत्थेव सुसाणे तं पसुं पउलेता खाति, ते य गोहा सिवावासितेहिं समंता भेरवं करेंति, तस्स रोमुब्भेदोवि ण कज्जति, ताहे उवहितो गतो, तेहिं सिहूं, वित्ती दिण्णा । अण्णदा सो राया दंडे आणवेति- बच्चह मधुरं गेण्हह, ते सबबलेणं निद्धातिया, | ततो अदूरसामंते गंतूर्ण भणति-अम्हेहिं न पुच्छित-कतरं महुरं वच्चामो ?, राया य अविष्णवणिज्जो, ते गोगताए त अच्छति, | सिवभूती य आगंतो भणति-किं भो अच्छह , तेहिं सिढे, सो भणति-दोऽवि गेण्हामो समं चेव, ते भणंति-न सका दोविभागिएहिं, एकेकाय बहू कालो होतित्ति, सो भणति-जं दुज्जयं तं मम देह, भणितो जा ज्जाहि, भणति- सूरे त्यागिनि विदुषि च वसति जनः स च जनाद् गुणीभवति । गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम् ॥१॥ एवं भणित्ता पहावितो पंडमहुरं, तेण
॥४२७॥ तत्थ पच्चन्ता तावयितुमारद्धा, दुग्गे ठितो, एवं ताव जाव नगरे सेस जातं, पच्छा नगरमवि गहितं, उववित्ता ततो निवेदितं
985
%