________________
श्री
आवश्यक
चूर्णां उपोद्घात निर्युक्तौ
॥४२६॥
तो तुम्भे अम्हं वादं सुणेह, पडिसुगंति, तत्थ रायसभाए मज्झे रण्णो पुरतो आवाडतं, एवं जगदिवस एवं उडाए छम्मासा १ त्रैराशिकाः गता, ताहे राया भणति ममं रज्जं सीदति, ताहे आयरिएहिं भणितं इच्छाए मए एचिरं कालं धरिओ, एत्तो एताहे णं पासह कलं दिवसे आगते समाणे निगिण्हामि, ताहे पभाए भणति कुत्तियावणे परिक्खिज्जतु, तत्थ सव्वदव्वाणि अत्थि, आणेह जीवे अज्जीवे नोजीवे य, ताहे ताए देवताए जीवा अजीवा य दिण्णा, नोजीवे नत्थित्ति भणति, अजीवं वा पुणो देति, एवमादिकाणां चोतालसतेण पुच्छाणं निग्गहितो नगरे य घोसितं जयति महतिमहावीरवद्धमाणसामीति, सो य निव्विसओ कतो, पच्छा निण्हतुत्तिकांतूर्णं उग्घाडितो । छट्ठ तु एसो । तेण वतिसेसितसुत्ता कता छ, उलुगो य गोतेणं, तेण छउलुउत्ति जातो । चोतालसतं पुण इमं, तेण छम्मूलपदत्था गहिता, तंजथा-दव्वं गुणा कम्मं सामण्णं विशेषाः समवायः, तत्थ दव्त्रं नवधा, तंजहा- पुढवी आउ तेउ वाउ आकास कालो दिसा जीवो मणा । गुणा सत्तरस, तंजहा- रूवं रसो गंधो फासो संखा परिमाणं पुहुत्तं संयोगो विभागो परत्तं अपरत्तं बुद्धी सुहं दुक्खं इच्छा दोसो पयत्तो य । कम्मं पंचधा-उक्खेवणं अवक्खेवणं आउंचणं पसारणं गमणं च । सामण्णं तिविहं - महासामण्णं सत्तासामण्णं सामण्णविसेससामण्णं, अन्ने भणति -सत्तासामण्णं सामण्णसामण्णं विसेस सामण्णं, अंतविसेसे एगविहो, एवं समवादोऽवि, अण्णे पुण पभणांति, सामण्णं दुविहं परमपरं च विसेसो दुविहो - अन्तविसेसो अनंतविसेसो य । एते छत्तीसं । एक्केकंमि चत्तारि २ विकप्पा - पुढवि अपुढवि णोपुढवि णोअपुढवि, एवमवादिष्वपि तत्थ पुढविं देहित्ति मट्टिया देति, अपुढविं देहित्ति मट्टियवतिरित्ते देति, गोपुवि देहित्ति णो किंचि देति, पुढविवतिरित्तं वा पुण देति, योअपुढवि देहित्ति न किंचि देति, मत्तियं वा पुणो देति, एवं जथासंभवं विभासा ॥। ६ सत्तमो पुण पंचसता चुलसीता सिद्धिं गतस्स सामिस्स अबद्विगदिट्ठी उप्पण्णा ।
॥४२६ ॥