________________
१
काराला सिलासु रुक्खेसु य अक्खराणि लिहति, पंथस्स दोसगुणे, एत्तियं गतं एत्तियं सेसीत विभासा, एवं जे तस्स णिदेसे पट्टित्ता ते तेण तानिर्याव्याख्या
समं अचिरण तं परं गता, जेवि लिहिताणुसारेण सम्म गच्छंति तेवि पावेंति, जे ण पट्टिया ण वा वहति छायादिपडिसविणो तेण मकत्व ॥५११॥ पत्ता ण वा पावेंति । गतो य एस दब्वमग्गोवदेसगो, एस दिटुंतो, एवं भावमग्गोवदेसगा, सत्थवाहत्थाणीया अरहंता उग्घोसण-ट्रा
स्थाणीया धम्मकहा पिंडियत्थाणिया जीवा अडवित्थाणिओ संसारो उज्जुग्गो साधुमग्गोवंको सावगमग्गो पप्पपुरत्थाणीओ मोक्खो मणोहररुक्खच्छायात्थाणीओ थीगाइसंसचवसहीओ पडिसडियादिथाणीयाओ अणवज्जवसहीओ अण्णरुक्खच्छायाथाणीयाओवि अंगणाओ विवण्णअरसविरसफलथाणीया फासुएसणिज्जा आहारा कुहियथाणीयाणि फासुएसणिज्जाणि पाणियाणि णिन्नुण्णयादिभूमियाथाणीयाओ वसहिभूभाओ सत्थियत्थाणीया साधु वहियब्वथाणीयं दिवसं सव्वं पढितव्यं भिक्खाणीहारपडिलेहवज्जंततिए जामे णिद्दामोक्खो सीतोसिणादिसहणथाणीयो पबज्जाकिलेसो मग्गतडत्थहक्कारणपुरिसत्थाणीया पासत्थकुतित्थियादी अकल्लाणमित्ता दवग्गादित्थाणीया कोहादयो कसाया फलथाणीया विसया पिसायथाणीया बावीसं परिसहा भत्तपाणिएसणिज्जा अपयाणगत्थाणीओ णिच्चुज्जमो पत्ताणं मोक्खसुहति । तत्थ य तं पुरं गंतुकामो जणो उवदेसदाणादिणा परमोवगारी सत्थवा| हेत्ति परमविणएणं तस्स णिद्देसे वट्टति बहु मण्णति य, एवमादिविभासा। एवं मोक्खत्थीहिं भगवं विभासा । एत्थ गाथाओ
संसाराडवीए०॥९-२३ ॥९०९॥ सम्मईसण ।। ९-२४ ॥ ९१०॥ सम्मत्तण दिट्ठो णाणण णाओ, अक्खरत्थाणी- ॥५१॥ छायाणि चोद्दस पुन्वाणि, चरणकरणेण पहतो महापहो जातो सो व्याणपथो । चरणकरणाणि पुण- वयसमणधम्मसंजमवेयावच्चं इच बंभगुत्तीओ । णाणादितियं तवकोहणिग्गहादी चरणमेतं ॥शा पिंडविसोधी समिती भावण पडिमा य इंदियणिरोहो । पडिले
ARSHRSHASKARNERARIES
MCN