________________
नमस्कार
हण गुत्तीओ अभिग्गहा चेव करणं तु ॥ २॥ तेण कारणेण तित्थकरा महासत्थवाहा जेण वहवे जीवा संसाराडवीए खज्जमाणे य महागोपत्वं व्याख्यायां
लुप्पमाणे य सुहंसुहेण णेव्वाणपट्टणं पावेति । ॥५१२॥ ___इदार्णि निज्जामगा, ते य दुविहा-दव्वणिज्जामगा भावणिज्जामगा य, तत्थ दव्वणिज्जामए उदाहरणं तहेव घोसणयं हा विभासा, तहेव भावणिज्जामएणं उवसंहारोवि ।
मिच्छत्तकालियावात०९-७१९१३॥ एत्थ वाता अट्ठ वण्णेतव्वा, तंजहा--पादीणवाते दाहिणवाते पदीणवाते उत्तरवाते, जो उत्तरपुरच्छिमेणं सो सत्तासुतो, दाहिणपुव्वेणं तुंगारो, दाहिणअवरेणं वीतावो, अवरुत्तरेण गज्जहो, एवं एते अट्ठ वाता। अण्णे वि| दिसासु अट्ठ चेव, तत्थ उत्तरपुव्वेण दोण्णि, तंजथा उत्तरसत्तासुओ पुरत्थिमसत्तासुओ य, इयरीएवि दोण्णि-पुरत्थिमतुंगारो दाहिण-12
तुंगारो य, अवरदाहिणे दाहिणवितावो अवरवीतावो य, अवरुत्तरे अवरगज्जभो उत्तरगज्जभो य, एते सोलस वाता॥ तत्थ जहा | | जलहिंमि कालियावातरहिते, कालियो नाम णणुकूलो, गज्जमाणुकूलवाते णिउणणिज्जामगसहितो णिच्छिद्दपोतो जदिच्छितं पट्टणं है।
पावेति, एवं मिच्छत्तकालियावातविरहिते सम्मत्तगज्जभपवाते णिज्जामगरयणअमूढमणमतिकण्णधारासहितो जीवो पोतो एगसमएण | सिद्धिवसहिपट्टण पावतित्ति । एत्थ-णिज्जामगरयणाणं०।९-२८-९१४। तेण कारणेण अरहंता महाणिज्जाममा तहेव विभासा । | इदाणिं महागोवत्तिबुच्चंति, तत्थ दव्वगोवा गावीण जाणति, जहिं गुणा हवंति तहिं गति, एवं भावगोवा जाणंति, छज्जीव- ॥५१२॥ Pणिकाया जथ रक्खिज्जति तथा उवदिसंति, जेण सारक्खति संगोवेति णेब्वाणवाडगं च पावेति तेण महागोवा । एत्थ गाथा
AAAAAAAAAESS
CONSHASॐॐ