________________
नमस्कार व्याख्यायां
॥५१३॥
पार्लेति जधा० ।। ९-२९ ।। ९१५ ।। जीवणिकाया० ।। ९-३० ।। ९१६ || अहवा जथा उवासगदसासु सद्दालपुत्तगोसालाणं, तंजथा- भगवं महामाहणे जण्णं उप्पण्णणाणदंसणधरे जण्णं तीतपच्चुप्पण्णमणागतभावजाणगे जं णं सदेवमजुवासुरस्त लोगस्स अच्चणिज्जे जण्णं तच्चकम्मसंपयासंपउत्ते तं णं एवं बुच्चति--भगवं महामाहणे, तहा सामी महागोवो, जण्णं संसाराडवीए मिच्छत्तनाणमोहितपहाए बहवे जीवे णस्समाणे विणस्समाणे खेज्जमाणे लुप्पमाणे धम्मितं डंडे गहाय सारक्खमाणे संगोवेमाणे अणुपालेमाणे अणुकंपमाणे णेव्वाणमहावाडं पावेति तं णं महागोवेत्ति । तथा भगवं धम्मकही, जण्णं महतिमहालयंसि | संसारंसि बहवे जीवा णस्समाणे खेज्जमाणे पिज्जमाणे उम्मग्गपडिवण्णे सप्पहविणडे मिच्छत्तमलाभिभूते अट्ठविहकम्मतमपडल पडोच्छष्णे बहूहिं अट्ठेहिं वा हेतूहि य कारणेहि य वागरणेहि य चतुरंतातो संसारकंतारातो साहत्थु णित्थारेति तं णं भगवं महाधम्मकही । तहा भगवं महासत्थवाहे, जं णं भगवं महतिमहालयंसि संसारकंतारंसि बहवे जीवे णस्समाणे जाव लुप्पमाणे जाव विलुप्पमाणे धम्ममरणं वाहणेणं धम्मियं पत्थाणं देच्चा सारक्खमाणे संगोवेमाणे णिव्वाणमहापट्टणं साहत्थि पावेति तष्णं महासत्थवाहे । तहा भगवं महासंजत्तिए, जं णं महत्तमहालयंसि संसारसागरंसि बहवे जीवे णस्समाणे जाव विलुप्पमाणे णिवज्जमाणे उप्पियमाणे परिप्यवमाणे उम्मग्गपडिवण्णे धम्ममइयाए णावाए सारक्खमाणे सुहंसुहेणं णेव्वाणमहातीरं साहत्थि पावेति तं महासंजत्तए इच्चादि-
ता उवगारित्तणतो ० । ।। ९-३१ ।। ९१७ ।। णिगमणं । अहवा इमाणि कारणाणि जेहिं तेहिं अरिहा णमोक्कारस्सगोसा० ॥ ९-३२ ।। ९१८ ।। तत्थ रागेो ताव 'रेंज रागे' रज्जंते तेन तस्मिन् वेति रागः, स य दुविहो- दव्व
महागोपत्वं
॥५१३॥