SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ नमस्कार व्याख्याया ॥५१०॥ फलाणि य विवण्णाणि आवातविरसाणि विवायसुहावयाणि पाणियाणि य महिता कुट्ठिता विणट्टा गिद्धखारकडुयअंबराणि, भूमीओ य णिण्णुण्णतविसमाओ तासु सुवितव्वं, सत्थिया खर्णपि ण मोचव्वा, कालतो दिवसं गम्मति, रत्तीएवि ततिए यामे णिद्दामोक्खं कासूण पुणोवि वहितव्वं, जतो छिण्णावाता दूरद्धाणा बहुपच्चवाया य अडवी, भावतो सीयाणि य उसिणाणि य छुहा मारा सावयभयाणि य अवरोप्परो य संणिरोहो सहितव्वो, जो सो वंको तेणवि वच्चंताणं केति रुक्खा परिहरितव्वा अण्णाणि जाणि पव्वाणि चिरेण पाविज्जंति, अवसाणे सो चेव ओतरितब्बो, मणोहररूवधारिणो मधुरवयणा य एत्थ मग्गतहिता बहवे पुरिसा हक्कारेंति तेसिं ण सोतव्वं, दुरंतो य पावो दवग्गी अप्पमत्तेर्हि उल्हवेयच्वो अणोल्हविज्जतो य णियमेण डहति, पुणो य दुग्गुच्चपब्बओ उबउत्तेहिं चैव लंघेतव्यो, अलंघणे णियमा मरिज्जति, पुणो महतिअतिगुदिलगब्बरा वंसकुडंगी सिग्धं लंघेतव्वा, तमि ठिताणं बहुदोसा, ततो य बहुगो खड्डो, तस्समीचे मणोरहो णाम बंभणो णिच्चं सणिहितो अच्छति, सो भणति-मणागं पूरेह एतन्ति, तस्स ण सोतव्यं, सो ण पूरेतव्वो, सो हु पूरिज्जमाणो महल्लतरो भवति, पंथातो य भज्जिज्जति, फलाणि य एत्थ दिव्वाणि पंचपगाराणि णेत्तादिसुहकारगाणि मणापि नो पेक्खितव्वाणि ण भोत्तव्वाणि, बावीसं च एत्थ घोरा महाकराला पिसाया खणं खणमभिद्दवंति तेचि णं ण गणतव्वा, भत्तपाणं च णत्थि, विभागतो विरसं दुल्लभंति, अपदाणगं च ण कातव्वं, अणवरतं च गंतव्यं, ( रत्ती एवि दोणि जामा सुवियन्वं, सेसदुगं च गंतव्यमेव) एवं च गच्छंतेहिं देवाणुप्पिया ! खप्पामेव लंघिज्जति, लंघित्ता य तमेगंतदोगच्चवज्जितं तं पसत्थं सिवपुर पाविज्जति, तत्थ य पुणो ण होति कोति किलसत्ति, ततो तत्थ केइ तेणं समं पयट्टा जे उज्जुग पधाविता, अण्णे पुण इतरेण, ततो सो पसत्थि दिवसे उच्चलिता, पुरतो वच्चतो मग्गं आहणति, अढव्यां देशकत्वं ॥५१०॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy