________________
नमस्कार
व्याख्याया
॥५१०॥
फलाणि य विवण्णाणि आवातविरसाणि विवायसुहावयाणि पाणियाणि य महिता कुट्ठिता विणट्टा गिद्धखारकडुयअंबराणि, भूमीओ य णिण्णुण्णतविसमाओ तासु सुवितव्वं, सत्थिया खर्णपि ण मोचव्वा, कालतो दिवसं गम्मति, रत्तीएवि ततिए यामे णिद्दामोक्खं कासूण पुणोवि वहितव्वं, जतो छिण्णावाता दूरद्धाणा बहुपच्चवाया य अडवी, भावतो सीयाणि य उसिणाणि य छुहा मारा सावयभयाणि य अवरोप्परो य संणिरोहो सहितव्वो, जो सो वंको तेणवि वच्चंताणं केति रुक्खा परिहरितव्वा अण्णाणि जाणि पव्वाणि चिरेण पाविज्जंति, अवसाणे सो चेव ओतरितब्बो, मणोहररूवधारिणो मधुरवयणा य एत्थ मग्गतहिता बहवे पुरिसा हक्कारेंति तेसिं ण सोतव्वं, दुरंतो य पावो दवग्गी अप्पमत्तेर्हि उल्हवेयच्वो अणोल्हविज्जतो य णियमेण डहति, पुणो य दुग्गुच्चपब्बओ उबउत्तेहिं चैव लंघेतव्यो, अलंघणे णियमा मरिज्जति, पुणो महतिअतिगुदिलगब्बरा वंसकुडंगी सिग्धं लंघेतव्वा, तमि ठिताणं बहुदोसा, ततो य बहुगो खड्डो, तस्समीचे मणोरहो णाम बंभणो णिच्चं सणिहितो अच्छति, सो भणति-मणागं पूरेह एतन्ति, तस्स ण सोतव्यं, सो ण पूरेतव्वो, सो हु पूरिज्जमाणो महल्लतरो भवति, पंथातो य भज्जिज्जति, फलाणि य एत्थ दिव्वाणि पंचपगाराणि णेत्तादिसुहकारगाणि मणापि नो पेक्खितव्वाणि ण भोत्तव्वाणि, बावीसं च एत्थ घोरा महाकराला पिसाया खणं खणमभिद्दवंति तेचि णं ण गणतव्वा, भत्तपाणं च णत्थि, विभागतो विरसं दुल्लभंति, अपदाणगं च ण कातव्वं, अणवरतं च गंतव्यं, ( रत्ती एवि दोणि जामा सुवियन्वं, सेसदुगं च गंतव्यमेव) एवं च गच्छंतेहिं देवाणुप्पिया ! खप्पामेव लंघिज्जति, लंघित्ता य तमेगंतदोगच्चवज्जितं तं पसत्थं सिवपुर पाविज्जति, तत्थ य पुणो ण होति कोति किलसत्ति, ततो तत्थ केइ तेणं समं पयट्टा जे उज्जुग पधाविता, अण्णे पुण इतरेण, ततो सो पसत्थि दिवसे उच्चलिता, पुरतो वच्चतो मग्गं आहणति,
अढव्यां देशकत्वं
॥५१०॥