SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ नमस्कार व्याख्यायां ॥५०९॥ एवं परूवितस्स णमोक्कारस्स वत्थू, तत्थ वत्थू अरहो भायणं जोग्गो गतति वा एग उच्यते, वत्थू अरहंतादी, कहं ते वत्थू, जेणं तेसु कारणमायतं, हेतुर्निमित्तं कारणमेकोऽर्थः किं च तेसु कारणं?, मग्गोपदेसका अरहंता, सिद्धा एतंमग्गं अविग्घेण संपत्ता, जं णत्थि अण्णेसिं तेण गुणेण अधिगत्ति अरिहा, आयारं उवदिसति पंचविहं, उवज्झाया विणयंति, पंचविहो आयारो, साधुणो संजमट्ठितस्स सहायकिच्चे करेंति, इहलोकिकेण परलोकिकेण य, एतेण कारणेण अरिहा, एते सामासिया गुणा । इदाणि पत्तेयं पत्तेयं वित्थारेण गुणा उवदंसिज्र्ज्जति । अरहंताणं ता वित्थरेण गुणकित्तणं कीरति, तत्थ दारगाथाअडवीए देसियत्तं तहेव णिज्जामकं समुद्दमि । छक्कायरक्खणट्ठा महगोवा तेण वुच्चति ।। ९ ।। २३ ।। ९०४ ॥ तत्थ कहं अडवीए देसियत्तं कतं ?, तत्थ अडवी दुविहा- दव्वाडवी भावअडवी य, तत्थ दव्वओ अडवीए उदाहरणं-वसंतपुरे धण्णो सत्थवाहो, णेव्वुतिनगरं गंतुकामो घोसणं जथा मंदिफलणांते, सो तेसि मिलियाणं पंथगुणे कहेति एगो पंथो उज्जुओ एगो पंथो को, जो सो वंको तेण पुण सुहंसुहेण गंमति संतेहि य पियंतेही य, तत्थवि कति रुक्खा अण्णाणि य कारणाणि परिहरितव्वाई, चिरेण पुण पाविज्जति, अवसाणे य सो चेव ओतरितव्वो, जो पुण उज्जुओ तेण लहुं गम्मति, दुक्खं च सहितव्वं, जतो तत्थ बहवे मंदिफला णाम रुक्खा किण्हा किण्होभासा जाव णिकुरुम्बभूता पत्तिया पुफिया फलिता हरिता जाव सिरीए अतीव २ उवसोभेमाणा २ चिट्ठति, तं जे णं देवाणुप्पिया तेसिं रुक्खाणं मूलाणि वा कंदाणि वा जाव बीयाणि आहारेति तासु वा विसमति तस्स णं आवाते मद्दए भवति, ततो पच्छा परिणममाणे परिणममाणे अट्टवसट्टे अकाले चैव जीविताओ ववरोविज्जति, अण्णे य रुक्खे जो तेसिं वातेणवि छित्तो सोवि मरति, अण्णे परिसडित पण्णत्ता, तेसिं छाहीए अच्छितव्वं, अढव्यां देशकत्वं ॥५०९ ॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy