________________
नमस्कार जीवो, खतिरवनस्पतिवत् । पुच्छणा दावणा णिज्जवणा य एगट्ठा वच्चंति, पुच्छणा कतरे खाइ मि जीवे णमोक्कारे ?, एस नमस्कार व्याख्यायात पुच्छा, दावणा णमोक्कारपरिणते जीवे णमोक्कारे, एस दावणा, णिज्जावणा एस खाई से णमोकारपरिणते जीवे णमोकारे।
से पंचवस्तूनि है अहवा चउव्विधा मग्गणा, तीए इमो दिट्ठतो ताव भण्णति, चउब्विहं पुण मग्गणं भणिहिति, तत्थ दिद्रुतो-घडोणोघडो ॥५०८॥
18 अघडो णोअघडो, संपुण्णो घडो, तस्सेव देसो णोघडो, घडवतिरित्तं दव्वं अघडो, णोअघडो घडदेसो, तद्व्यतिरिक्त च अण्णं दव्वं, द एवं णमोकारस्सवि चतुविधा मग्गणा, णमोकारो णोणमोकारे अणमोकारे णोअणमोकारो, णमोकारोत्ति णमोकारपरिणतो जीवो
घेप्पति, णोणमोकारोत्ति तस्स देसपदेसा, अणमोकारेत्ति णमोक्कारपरिणतजीववतिरित्त अण्णदव्वं, णोअणमोकारोत्ति णमोकार
परिणतस्स देसपदेसा तव्वतिरित्तं च अण्ण दव्वं दव्वाणि च । एत्थ भएहिं मग्गणा-णेगमो तहेव, संगहस्स एते चत्तारिवि भंगा है संगहवयणेणं, ववहारस्स णमोक्कारपरिणतो जीवो णमोकारो, जीवो वा णमोकारो, बीतीभंग एगस्स देसपदेसा बहगाणं च देसप
देसा णोणमोकारो,[णोअणमोकारो], ततिए अणमोकारो अणमोकारपरिणतो जीवो अणमोकारपरिणता वा जीवा तव्वतिरित्तं वा दवाणि विभासेज्जा, चउत्थे णमोकारपरिणतस्स जीवस्स देसपदेसा णोअणमोकारो जीवाणं वा देसपदेसा णोअणमोकारो तव्व-13 तिरित्तं दव्वं च दब्वाणि य घेप्पंति, उज्जुसुत्तस्स णमोकारोत्ति णमोक्कारपरिणताणं जीवाणं पत्तेयं एगेगं णमोकारं इच्छिज्जति, णोणमोकारोत्ति तेसिं देसपदेसा, अणमोकारेत्ति अण्णे जीवा दवा य, णोअणमोकारेति णमोकारप० जविस्स जे देसपदेसा अण्णं च
५०८॥ दव्वं दब्बाणि वा, तिण्हं सद्दणयाणं सम्मद्दिट्ठी जीवो भावतो णमोकारे उवउत्ते, तेहिं चेव चउहिं भंगेहिं णमोकारो णोणमोकारो | अणमोकारो णोअणमोकारो, अहवा एते दोवि णवपदा भवंति । परूवणत्ति गतं ।
BARSANERSAASAR