________________
P49-मार
नमस्कार
वणा संतपदपरूवणा, संतपदपरूवणाए कि णमोकारो अस्थि णत्थि', कुतः संदेह , इह द्विविधमाभिधानं भवति- सतां, यथा- नवषटपंचव्याख्यायां
जीवादीनां, असता, यथा-शशविषाणादीनां, अतो नः संशयः, भण्णति-णियमा अस्थि, जदि अस्थि तो कह होज्जा, तत्थ सोचतुष्पदा ॥५०७॥ ४ इमेसु ठाणेसु मग्गिज्जति, गतिमादीसु
प्ररूपणा | गति इंदिए य काए॥९-१०॥ १४ ॥ जाव चरिमोत्ति, जहा णदीए आभिणिबोधितणाणे तथा इहपिश दब्बप्पमाणI मिदाणि- णमोकारपडिवण्णया जीवा केत्तिया होज्जा, जावतिया मुहमस्स खेत्तपलिओवमस्स असंखेज्जतिभागे आकासपदेसा एवतिया णमोक्कारपडिवण्णया जीवा, २ दारं । खेत्तओ हेट्ठा लोगस्स सत्तभागो, उवापि सत्तभागा, जेसु ओगाढा ३। जथा खेत्तं तथा फुसणावि, णाणत्वं चरिमंतेसुवि जे पदेसा तेवि पुट्ठा, जथा एगो धम्मपदेसो आगासपदेसेहिं णियमा सत्तहिं ४ कालतो जथा
छप्पदपरूवणताए ५। अंतरं एग जीवं पडुच्च जहणेणं अंतोमुहुत्तं उक्कोसेण देसूर्ण अद्धपोग्गलपरियट्ट, णाणाजीवे पडुच्च णत्थि द अंतरं, दारं ६। कस्मिन् भावे नमस्कारो, खयोवसमिए भावे णमोकारो, जम्हा सव्वसुतं खयोवसमियति, अण्णे पुण भणीत
उवसमिए वा खइए वा खयोवसमिए वा, खइए जथा- सेणियादणिं, उवसामिए जथा अणागाराणं, खयोवसमिए जथा अस्मदादीनामिति दारं ७। णमोक्कारपडिवण्णगा जीवा सेसगजीवाणं कतिभागे होज्जा?, अणंतभागे, दारं दा अप्पाबहुं, एतेसि पडिवण्णगाणं जीवाणं अपडिवण्णगाण य कतरे०, सव्वत्थोवा णमोक्कारपडिवष्णगा अपडिवण्णगा अणंतगुणा, एसा णवपदा सम्मत्ता । * ॥५०७॥
अहवा चसद्दसूइया पंचविधा परूवणा, तंजथा- आरोवणा भयणा पुच्छणा दावणा णिज्जवणा य, तत्थ आरोवणा- किंIDI जीवो णमोक्कारो' णमोक्कारो जीवो', आरोवणा गता, भयणा- जीवः स्यानमस्कारो स्यादनमस्कारो, नमस्कारो नियमा
ॐॐॐॐॐ