SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ नमस्कार उग्घाडिनं नमः, केण णमोकारो लब्भति?, णाणावरणिज्जस्स दसणमोहणिज्जस्स य खयोवसमेणं लब्भति, तेसिं दुविहाणि फडव्याख्यायांत गाणि- देसघातीणि य देसं घातयति सव्वघातीणि सव्वं घातयति, तेहिं उदिण्णेहिं पच्छा अण्णाणि होति मिच्छादिट्ठी य, कदा तु कस्मिन् पुण लब्भति ?. सव्वघातीहिं निरवसेसेहिं उग्घाडितेहिं देसघातीहिं अणतेहिं भागेहिं उग्घाडितेहिं समये २ अणंतगुणविसोधीए कियच्चिर ॥५०६॥ विसुज्झमाणस्स २ पढम णकारलंभो भवति, एवं णमोक्कारस्सवि, एवं सेसाणवि अक्खराण । दारं॥ कस्मिन्नमस्कार इति सप्तमी मिति द्वाराणि विभक्तिर्भवति, सा च एकत्वे अन्यत्वे उभयत्वे, एकत्वे जीवे ज्ञानं जीवे दर्शनं, अन्यत्वे कुंडे बदराणि, उभयत्वे गृहे स्घृणा आत्मभावे च, एवं नमस्कारः किमेकत्व अन्यत्वे उभयत्वे ?, अत्र णया-णेगमो बाहिरवत्थुमाभकिच्चा अट्ठवि भंगे इच्छति स्याज्जीवे स्यादजीवे एवं सण्णिहाणेण अट्ठवि, संगहस्स जीवे णमोकारो जीवेसुवि णमोकारो, तहेव संगवयणं सालिदिटुंता, ववहारस्सवि तहेव-एगजीवे एगो णमोकारो बहुसु जीवेसु बहवे, ‘उज्जुसुतस्स सव्वेसुवि णमोकारेसु पत्तेगं णमोकारो, तिण्हं सद्दणयाणं पुब्वं एगो णमोकारो, बहवेसु जीवेसु पडिक्ज्जमाणगे पडच्च जीवे वा जीवेसु वा उवउत्तेसु, सेसाणं अणुवउत्तेऽवि होज्जादारं। इदार्णि केचिरं कालं णमोकारोत्ति,, एगस्स जीवस्स उवओगं पडुच्च जहण्णुक्कोसहिं अंतोमुहुर्त, उक्कोसेणं छावहिसागरोवमाहिया,विजयादिसु दोबारा उववज्जतित्ति, णाणाजीवाणं उवओगं पडुच्च जहण्णुक्कोसं अंतोमुहुत्तं, लद्धिं पडुच्च सम्बद्धा, एत्थ णया-अप्पितश्चानर्पितश्च, मनुष्ये नमस्कार इति अर्पितः, अनित्यः, अनर्पितो नित्यः, यथा सुवर्ण अंगुलेयकत्वेन अर्पितमनित्यं सुवर्णत्वेनानर्पिते नित्यमेवमादि । इदाणिं कतिविहो णमुकारो ?, अरहंतादि पंचविधो, छप्पदा परूवणा गता । इदाणिं णवपदा | ॥५०६॥ परूवणा-संतपयपरूवणा दव्बप्पमाणं खेत्तं फुसणा कालो अंतरं भागं भावे अप्पबहुगंति, सदिति सद्भूतं, संतस्स पदस्स परू SOCISANKARRAca FOREPARASIYA
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy